SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ दीघनिकाये सीलक्खन्धवग्गट्ठकथा इति मे पसन्नमतिनो, रतनत्तयवन्दनामयं पुञ्ज । यं सुविहतन्तरायो, हुत्वा तस्सानुभावेन । । दीघस्स दीघसुत्तङ्कितस्स, निपुणस्स आगमवरस्स। बुद्धानुबुद्धसंवण्णितस्स, सद्धावहगुणस्स ।। अत्थप्पकासनत्थं, अट्ठकथा आदितो वसिसतेहि । पञ्चहि या सङ्गीता, अनुसङ्गीता च पच्छापि ।। सीहळदीपं पन आभताथ, वसिना महामहिन्देन । ठपिता सीहळभासाय, दीपवासीनमत्थाय ।। अपनेत्वान ततोहं, सीहळभासं मनोरमं भासं । तन्तिनयानुच्छविकं, आरोपेन्तो विगतदोसं । । समयं अविलोमेन्तो, थेरानं थेरवंसपदीपानं । सुनिपुणविनिच्छयानं, महाविहारे निवासीनं ।। हित्वा पुनप्पुनागतमत्थं, अत्थं पकासयिस्सामि । सुजनस्स च तुट्टत्थं, चिरहितत्थञ्च धम्मस्स ।। सीलकथा धुतधम्मा,कम्मट्ठानानि चेव सब्बानि । चरियाविधानसहितो, झानसमापत्तिवित्थारो ।। सब्बा च अभिज्ञायो, पञ्जासङ्कलननिच्छयो चेव । खन्धधातायतनिन्द्रियानि, अरियानि चेव चत्तारि ।। सच्चानि पच्चयाकारदेसना, सुपरिसुद्धनिपुणनया । अविमुत्ततन्तिमग्गा, विपस्सना भावना चेव ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009979
Book TitleDighnikayo Part 4
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy