________________
२०६
दीघनिकाये सीलक्खन्धवग्गट्ठकथा
(३.२६४-२६४)
पिट्ठिपादतो जाताति अधिप्पायो। तस्स किर अयं लद्धि - ब्राह्मणा ब्रह्मनो मुखतो निक्खन्ता, खत्तिया उरतो, वेस्सा नाभितो, सुद्दा जाणुतो, समणा पिट्टिपादतोति । एवं कथेन्तो च पनेस किञ्चापि अनियमत्वा कथेति । अथ खो भगवन्तमेव वदामीति कथेति |
अथ खो भगवा - "अयं अम्बट्ठो आगतकालतो पट्ठाय मया सद्धिं कथयमानो मानमेव निस्साय कथेसि, आसीविसं गीवायं गण्हन्तो विय, अग्गिक्खन्धं आलिङ्गन्तो विय, मत्तवारणं सोण्डाय परामसन्तो विय, अत्तनो पमाणं न जानाति । · हन्द नं जानापेस्सामी"ति चिन्तेत्वा "अत्थिकवतो खो पन ते, अम्बट्ठा"तिआदिमाह । तत्थ आगन्त्वा कत्तब्बकिच्चसङ्घातो अत्थो, एतस्स अस्थीति अस्थिकं, तस्स माणवस्स चित्तं । अत्थिकमस्स अत्थीति अत्थिकवा, तस्स अत्थिकवतो तव इधागमनं अहोसीति अत्थो ।
खो पनाति निपातमत्तं । यायेव खो पनत्थायाति येनेव खो पनत्थेन । आगच्छेय्याथाति मम वा अञसं वा सन्तिकं यदा कदाचि आगच्छेय्याथ । तमेव अत्थन्ति इदं पुरिसलिङ्गवसेनेव वुत्तं । मनसि करेय्याथाति चित्ते करेय्याथ । इदं वुत्तं होति - त्वं आचरियेन अत्तनो करणीयेन पेसितो, न अम्हाकं परिभवनत्थाय, तस्मा तमेव किच्चं मनसि करोहीति । एवमस्स अओसं सन्तिकं आगतानं वत्तं दस्सेत्वा माननिग्गण्हनत्थं "अबुसितवायेव खो पना"तिआदिमाह । तस्सत्थो पस्सथ भो अयं अम्बठ्ठो माणवो आचरियकुले अवुसितवा असिक्खितो अप्पस्सुतोव समानो । वुसितमानीति “अहं वुसितवा सिक्खितो बहुस्सुतो"ति अत्तानं मञति । एतस्स हि एवं फरुसवचनसमुदाचारे कारणं किमात्र असितत्ताति आचरियकुले असंवुद्धा असिक्खिता अप्पस्सुतायेव हि एवं वदन्तीति ।
२६४. कुपितोति कुद्धो । अनत्तमनोति असकमनो, किं पन भगवा तस्स कुज्झनभावं ञत्वा एवमाह उदाहु अञत्वाति ? ञत्वा आहाति । कस्मा अत्वा आहाति ? तस्स माननिम्मदनत्थं । भगवा हि अञासि- “अयं मया एवं वुत्ते कुज्झित्वा मम जातके अक्कोसिस्सति । अथस्साहं यथा नाम कुसलो भिसक्को दोसं उग्गिलेत्वा नीहरति, एवमेव गोत्तेन गोत्तं, कुलापदेसेन कुलापदेसं, उट्ठापेत्वा भवग्गप्पमाणेन विय उद्वितं मानद्धजं मूले छेत्वा निपातेस्सामी''ति । सेन्तोति घट्टेन्तो । वम्भेन्तोति हीळेन्तो । पापितो भविस्सतीति चण्डभावादिदोसं पापितो भविस्सति ।
206
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org