SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ (३.२६२-२६३) पठमइब्भवादवण्णना २०५ "दसबलं अपसादेस्सामी''ति उदरे बद्धसाटकं मुञ्चित्वा कण्ठे ओलम्बेत्वा एकेन हत्थेन दुस्सकण्णं गहेत्वा चङ्कर्म अभिरूहित्वा कालेन बाहुँ, कालेन उदरं, कालेन पिढेि दस्सेन्तो, कालेन हत्थविकारं, कालेन भमुकविकारं करोन्तो, “कच्चि ते भो, गोतम, धातुसमता, कच्चि भिक्खाहारेन न किलमथ, अकिलमथाकारोयेव पन ते पञ्जायति; थूलानि हि ते अङ्गपच्चङ्गानि, पासादिकत्थ गतगतट्ठाने. 'ते बहुजना राजपब्बजितोति च बुद्धोति च उप्पन्नबहुमाना पणीतं ओजवन्तमाहारं देन्ति । पस्सथ, भो, गेहं, चित्तसाला विय, दिब्बपासादो विय। इमं मञ्चं पस्सथ, बिम्बोहनं पस्सथ, किं एवरूपे ठाने वसन्तस्स समणधम्मं कातुं दुक्कर"न्ति एवरूपं उप्पण्डनकथं अनाचारभावसारणीयं कथेति, तेन वुत्तं - "अम्बट्ठो पन माणवो चङ्कमन्तोपि निसिन्नेन भगवता किञ्चि किञ्चि कथं सारणीयं वीतिसारेति, ठितोपि निसिन्नेन भगवता किञ्चि किञ्चि कथं सारणीयं वीतिसारेती"ति। २६२. अथ खो भगवाति अथ भगवा – “अयं माणवो हत्थं पसारेत्वा भवग्गं गहेतुकामो विय, पादं पसारेत्वा अवीचिं विचरितुकामो विय, महासमुदं तरितुकामो विय, सिनेरुं आरोहितुकामो विय च अट्ठाने वायमति, हन्द, तेन सद्धिं मन्तेमी''ति अम्बटुं माणवं एतदवोच । आचरियपाचरियेहीति आचरियेहि च तेसं आचरियेहि च । पठमइब्भवादवण्णना २६३. गच्छन्तो वाति एत्थ कामं तीसु इरियापथेसु ब्राह्मणो आचरियब्राह्मणेन सद्धिं सल्लपितुमरहति । अयं पन माणवो मानथद्धताय कथासल्लापं करोन्तो चत्तारोपि इरियापथे योजेस्सामीति “सयानो वा हि, भो गोतम, सयानेना"ति आह ।। ततो किर तं भगवा - "अम्बट्ठ, गच्छन्तस्स वा गच्छन्तेन, ठितस्स वा ठितेन, निसिन्नस्स वा निसिन्नेनाचरियेन सद्धिं कथा नाम सब्बाचरियेसु लब्भति । त्वं पन सयानो सयानेनाचरियेन सद्धिं कथेसि, किं ते आचरियो गोरूपं, उदाहु त्वन्ति आह । सो कुज्झित्वा - "ये च खो ते, भो गोतम, मुण्डका"तिआदिमाह । तत्थ मुण्डे मुण्डाति समणे च समणाति वत्तं वट्टेय्य। अयं पन हीळेन्तो मण्डका समणकाति आह । इन्भाति गहपतिका। कण्हाति कण्हा, काळकाति अत्थो । बन्धुपादापच्चाति एत्थ बन्धूति ब्रह्मा अधिप्पेतो। तहि ब्राह्मणा पितामहोति वोहरन्ति । पादानं अपच्चा पादापच्चा, ब्रह्मनो 205 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009979
Book TitleDighnikayo Part 4
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy