SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ १७४ दीघनिकाये सीलक्खन्धवग्गट्ठकथा (२.२२४-२२४) गच्छतियेव । नक्खत्तस्स आदिमज्झपरियोसानं अनुभवितुं न लभति, कस्मा ? पराधीनताय, एवमेव विनये अपकतञ्जना विवेकत्थाय अरनं पविठूनापि किस्मिञ्चिदेव अन्तमसो कप्पियमंसेपि अकप्पियमंससाय उप्पन्नाय विवेकं पहाय सीलविसोधनत्थं विनयधरस्स सन्तिकं गन्तब्बं होति, विवेकसुखं अनुभवितुं न लभति, कस्मा ? उद्धच्चकुक्कुच्चाभिभूततायाति । एवं दासब्यं विय उद्धच्चकुक्कुच्चं दट्ठब्बं । यथा पन कन्तारद्धानमग्गप्पटिपन्नो पुरिसो चोरेहि मनुस्सानं विलुत्तोकासं पहतोकासञ्च दिस्वा दण्डकसद्देनपि सकुणसद्देनपि “चोरा आगता"ति उस्सङ्कितपरिसङ्कितोव होति, गच्छतिपि तिट्ठतिपि निवत्ततिपि, गतठ्ठानतो अगतट्ठानमेव बहुतरं होति । सो किच्छेन कसिरेन खेमन्तभूमिं पापुणाति वा न वा पापुणाति । एवमेव यस्स अट्ठसु ठानेसु विचिकिच्छा उप्पन्ना होति, सो- “बुद्धो नु खो, नो नु खो बुद्धो''तिआदिना नयेन विचिकिच्छन्तो अधिमुच्चित्वा सद्धाय गण्हितुं न सक्कोति । असक्कोन्तो मग्गं वा फलं वा न पापुणातीति । यथा कन्तारद्धानमग्गे- “चोरा अस्थि नत्थी''ति पुनप्पुनं आसप्पनपरिसप्पनं अपरियोगाहनं छम्भितत्तं चित्तस्स उप्पादेन्तो खेमन्तपत्तिया अन्तरायं करोति, एवं विचिकिच्छापि- "बुद्धो नु खो, न बुद्धो''तिआदिना नयेन पुनप्पुनं आसप्पनपरिसप्पनं अपरियोगाहनं छम्भितत्तं चित्तस्स उप्पादयमाना अरियभूमिप्पत्तिया अन्तरायं करोतीति कन्तारद्धानमग्गो विय विचिकिच्छा दट्टब्बा । २२४. इदानि - "सेय्यथापि, महाराज, आणण्य"न्ति एत्थ भगवा पहीनकामच्छन्दनीवरणं आणण्यसदिसं, सेसानि आरोग्यादिसदिसानि कत्वा दस्सेति । तत्रायं सदिसता, यथा हि पुरिसो इणं आदाय कम्मन्ते पयोजत्वा समिद्धतं पत्तो- "इदं इणं नाम पलिबोधमूल''न्ति चिन्तेत्वा सवडिकं इणं निय्यातेत्वा पण्णं फालापेय्य । अथस्स ततो पट्ठाय नेव कोचि दूतं पेसेति, न पण्णं । सो इणसामिके दिस्वापि सचे इच्छति, आसना उट्ठहति, नो चे न उट्ठहति, कस्मा ? तेहि सद्धिं निल्लेपताय अलग्गताय । एवमेव भिक्खु - “अयं कामच्छन्दो नाम पलिबोधमूल"न्ति चिन्तेत्वा छ धम्मे भावेत्वा कामच्छन्दनीवरणं पजहति । ते पन छ धम्मे महासतिपट्ठाने वण्णयिस्साम । तस्सेवं पहीनकामच्छन्दस्स यथा इणमुत्तस्स पुरिसस्स इणस्सामिके दिस्वा नेव भयं न छम्भितत्तं होति । एवमेव परवत्थुम्हि नेव सङ्गो न बद्धो होति । दिब्बानिपि रूपानि पस्सतो किलेसो न समुदाचरति । तस्मा भगवा आणण्यमिव कामच्छन्दप्पहानं आह । 174 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009979
Book TitleDighnikayo Part 4
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy