SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ (२.२२३-२२३) नीवरणप्पहानकथा १७३ कन्तारद्धानमग्गन्ति कन्तारं अद्धानमग्गं, निरुदकं दीघमग्गन्ति अत्थो । ततोनिदानन्ति खेमन्तभूमिनिदानं । २२३. इमे पञ्च नीवरणे अप्पहीनेति एत्थ भगवा अप्पहीनकामच्छन्दनीवरणं इणसदिसं, सेसानि रोगादिसदिसानि कत्वा दस्सेति । तत्रायं सदिसता । यो हि परेसं इणं गहेत्वा विनासेति, सो तेहि इणं देहीति वुच्चमानोपि फरुसं वुच्चमानोपि बज्झमानोपि वधीयमानोपि किञ्चि पटिबाहितुं न सक्कोति, सब्बं तितिक्खति । तितिक्खाकारणं हिस्स तं इणं होति । एवमेव यो यम्हि कामच्छन्देन रज्जति, तण्हासहगतेन तं वत्थु गण्हति, सो तेन फरुसं वुच्चमानोपि बज्झमानोपि वधीयमानोपि सब्बं तितिक्खति, तितिक्खाकारणं हिस्स सो कामच्छन्दो होति, घरसामिकेहि वधीयमानानं इत्थीनं वियाति, एवं इणं विय कामच्छन्दो दट्ठब्बो । यथा पन पित्तरोगातुरो मधुसक्करादीसुपि दिन्नेसु पित्तरोगातुरताय तेसं रसं न विन्दति, “तित्तकं तित्तक''न्ति उग्गिरतियेव । एवमेव ब्यापन्नचित्तो हितकामेहि आचरियुपज्झायेहि अप्पमत्तकम्पि ओवदियमानो ओवादं न गण्हति । “अति विय मे तुम्हे उपद्दवेथा''तिआदीनि वत्वा विब्भमति । पित्तरोगातुरताय सो पुरिसो मधुसक्करादीनं विय कोधातुरताय झानसुखादिभेदं सासनरसं न विन्दतीति । एवं रोगो विय ब्यापादो दट्ठब्बो। यथा पन नक्खत्तदिवसे बन्धनागारे बद्धो पुरिसो नक्खत्तस्स नेव आदिं न मज्झं न परियोसानं पस्सति । सो दुतियदिवसे मुत्तो अहो हिय्यो नक्खत्तं मनापं, अहो नच्चं, अहो गीतन्तिआदीनि सुत्वापि पटिवचनं न देति । किं कारणा? नक्खत्तस्स अननुभूतत्ता । एवमेव थिनमिद्धाभिभूतो भिक्खु विचित्तनयेपि धम्मस्सवने पवत्तमाने नेव तस्स आदिं न मज्झं न परियोसानं जानाति । सोपि उद्विते धम्मस्सवने अहो धम्मस्सवनं, अहो कारणं, अहो उपमाति धम्मस्सवनस्स वण्णं भणमानानं सुत्वापि पटिवचनं न देति । किं कारणा ? थिनमिद्धवसेन धम्मकथाय अननुभूतत्ता । एवं बन्धनागारं विय थिनमिद्धं दट्ठब्बं । यथा पन नक्खत्तं कीळन्तोपि दासो- “इदं नाम अच्चायिकं करणीयं अस्थि, सीघं तत्थ गच्छाहि । नो चे गच्छसि, हत्थपादं वा ते छिन्दामि कण्णनासं वा''ति वुत्तो सीघं 173 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009979
Book TitleDighnikayo Part 4
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy