SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ ( १.८६-९५) दिट्ठधम्मनिब्बानवादवण्णना ८६. दुतियो तं पटिक्खिपित्वा दिब्बत्तभावं वदति । दिब्बोति देवलोके सम्भूतो । कामावचरोति छ कामावचरदेवपरियापन्नो । कबळीकारं आहारं भक्खतीति कबळीकाराहारभक्खो । ८७. मनोमयोति झानमनेन निब्बत्तो । सब्बङ्गपच्चङ्गीति सब्बङ्गपच्चङ्गयुत्तो । अहीनिन्द्रियोति परिपुण्णिन्द्रियो । यानि ब्रह्मलोके अत्थि, तेसं वसेन इतरेसञ्च सण्ठानवसेनेतं वृत्तं । ८८-९२. सब्बसो रूपसञ्जनं समतिक्कमाति आदीनं अत्थो विसुद्धिमग्गे वृत्तो । आकासानञ्चायतनूपगोतिआदीसु पन आकासानञ्चायतनभवं उपगतोति, एवमत्थो वेदितब्बो । सेसमेत्थ उत्तानमेवाति । १०३ दिट्ठधम्मनिब्बानवादवण्णना ९३. दिट्ठधम्मंनिब्बानवादे दिट्ठधम्मोति पच्चक्खधम्मो वुच्चति, तत्थ तत्थ पटिलद्धत्तभावस्सेतं अधिवचनं । दिट्ठधम्मे निब्बानं दिट्ठधम्मनिब्बानं, इमस्मियेव अत्तभावे दुक्खवूपसमनन्ति अत्थो । तं वदन्तीति दिट्ठधम्मनिब्बानवादा । परमदिट्ठधम्मनिब्बानन्ति परमं दिधम्मनिब्बानं उत्तमन्ति अत्थो । ९४. पञ्चहि कामगुणेहीति मनापियरूपादीहि पञ्चहि कामकोट्ठासेहि बन्धनेहि वा । समप्पितोति सुट्टु अप्पितो अल्लीनो हुत्वा । समङ्गीभूतोति समन्नागतो । परिचारेतीति सु कामगुणेसु यथासुखं इन्द्रियानि चारेति सञ्चारेति इतोचितो च उपनेति । अथ वा लळति रमति कीळति । एत्थ च दुविधा कामगुणा - मानुसका चेव दिब्बा च । मानुसका मन्धातुकामगुणसदिसा दट्ठब्बा, दिब्बा परनिम्मितवसवत्तिदेवराजस्स कामगुणसदिसाति एवरूपे कामे उपगतानञ्हि ते दिट्ठधम्मनिब्बानसम्पत्तिं पञ्ञपेन्ति । Jain Education International ९५. दुतियवारे हुत्वा अभावद्वेन अनिच्चा पटिपीळनट्ठेन दुक्खा, पकतिजहनट्ठेन विपरिणामधम्मात वेदितब्बा । तेसं विपरिणामञ्ञथाभावाति तेसं कामानं विपरिणामसङ्घाता अञ्ञथाभावा, यम्पि मे अहोसि, तम्पि मे नत्थीति वुत्तनयेन उप्पज्जन्ति सोकपरिदेवदुक्खदोमनस्सुपायासा । अन्तोनिज्झायनलक्खणो सोको, तत्थ 103 For Private & Personal Use Only www.jainelibrary.org
SR No.009979
Book TitleDighnikayo Part 4
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy