SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ १०२ दीघनिकाये सीलक्खन्धवग्गट्ठकथा एकत्तसञी, असमापन्नकवसेन नानत्तसञ्जी परित्तकसिणवसेन परित्तसञी, विपुलकसिणवसेन अप्पमाणसञ्जीति वेदितब्बा । चतुत्थचतुक्के पन दिब्बेन चक्खुना तिकचतुक्कज्झानभूमियं निब्बत्तमानं दिस्वा " एकन्तसुखी 'ति गण्हाति । निरये निब्बत्तमानं दिस्वा ‘“एकन्तदुक्खी’ति । मनुस्सेसु निब्बत्तमानं दिस्वा "सुखदुक्खी 'ति । वेहप्फलदेवेसु निब्बत्तमानं दिस्वा “अदुक्खमसुखी' हाति । विसेसतो हि पुब्बेनिवासानुस्सतिञाणलाभिनो पुब्बन्तकप्पिका होन्ति, दिब्बचक्खुका अपरन्तकप्पिकाति । असवादवा ७८-८३. असञ्ञीवादो सञ्ञीवादे आदिम्हि वृत्तानं द्विन्नं चतुक्कानं वसेन वेदितब्ब । तथा नेवसञ्जीनासञीवादो । केवलहि तत्थ “सञ्ञी अत्ता" ति गण्हन्तानं ता दिट्ठियो, इध " असञ्जी" ति च " नेवसञ्जीनासञ्जी "ति च । तत्थ न एकन्तेन कारणं परियेसितब्बं | दिट्ठिगतिकस्स हि गाहो उम्मत्तकपच्छिसदिसोति वृत्तमेतं । Jain Education International (१.७८-८३-८५) उच्छेदवादवण्णना ८४. उच्छेदवादे सतोति विज्जमानस्स । उच्छेदन्ति उपच्छेदं । विनासन्ति अदस्सनं । विभवन्ति भावविगमं । सब्बानेतानि अञ्ञमञ्ञवेवचनानेव । तत्थ द्वे जना उच्छेददिट्ठि गण्हन्ति, लाभी च अलाभी च । लाभी अरहतो दिब्बेन चक्खुना चुतिं दिस्वा उपपत्तिं अपस्सन्तो, यो वा चुतिमत्तमेव दट्टु सक्कोति, न उपपातं; सो उच्छेददिट्ठि गण्हाति । अलाभी च " को परलोकं न जानातीति कामसुखगिद्धताय वा । "यथा रुक्खो पण्णानि पतितानि न पुन विरुहन्ति, एवमेव सत्ता' 'तिआदिना तक्केन वा उच्छेदं गण्हाति । इध पन तण्हादिट्ठीनं वसेन तथा च अञ्ञथा च विकप्पेत्वाव इमा सत्त दिट्ठियो उप्पन्नाति वेदितब्बा । ८५. तत्थ रूपीति रूपवा । चातुमहाभूतिकोति चतुमहाभूतमयो । मातापितूनं एतन्ति मातापेत्तिकं । किं तं ? सुक्कसोणितं । मातापेत्तिके सम्भूतो जातोति मातापेत्तिकसम्भवो । इति रूपकायसीसेन मनुस्सत्तभावं " अत्ता "ति वदति । इत्थेकेति इत्थं एके एवमेकेति अत्थो । 102 For Private & Personal Use Only www.jainelibrary.org
SR No.009979
Book TitleDighnikayo Part 4
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy