SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ २४ दीघनिकायो-३ काया न चवन्ति, निच्चा धुवा सस्सता अविपरिणामधम्मा सस्सतिसमं तथेव ठस्सन्ति । ये पन मयं अहुम्हा मनोपदोसिका, ते मयं अतिवेलं अञ्ञमञ्ञ उपनिज्झायिम्हा । ते मयं अतिवेलं अञ्ञमञ्ञ उपनिज्झायन्ता अञ्ञमञ्ञम्हि चित्तानि पदूसिम्हा । ते मयं अञ्ञमञ्ञ पदुट्ठचित्ता किलन्तकाया किलन्तचित्ता । एवं मयं तम्हा काया चुता, अनिच्चा अद्भुवा अप्पायुका चवनधम्मा इत्थतं आगता 'ति । एवंविहितकं नो तुम्हे आयस्मन्तो मनोपदोसिकं आचरियकं अग्गञ्ञ पञ्ञपेथा'ति । ते एवमाहंसु - ' एवं खो नो, आवुसो गोतम, सुतं, यथेवायस्मा गोतमो आहा 'ति । अग्गञ्ञञ्चाहं, भग्गव, पजानामि, तञ्च पजानामि, ततो च उत्तरितरं पजानामि, तञ्च पजानं न परामसामि, अपरामसतो च मे पच्चत्तञ्ञेव निब्बुति विदिता । यदभिजानं तथागतो नो अनयं आपज्जति । ४५. “सन्ति, भग्गव, एके समणब्राह्मणा अधिच्चसमुप्पन्नं आचरियकं अग्गञ पञ्ञन्ति । त्याहं उपसङ्कमित्वा एवं वदामि - 'सच्चं किर तुम्हे आयस्मन्तो अधिच्चसमुप्पन्नं आचरियकं अग्गञ्ञ पञ्ञपेथा 'ति ? ते च मे एवं पुट्ठा 'आमो' ति पटिजानन्ति। त्याहं एवं वदामि - कथंविहितकं पन तुम्हे आयस्मन्तो अधिच्चसमुप्पन्नं आचरियकं अग्गञ्जं पञ्ञपेथा' ति ? ते मया पुट्ठा न सम्पायन्ति, असम्पायन्ता ममञ्जेव टिपुच्छन्ति । तेसाहं पुट्ठो ब्याकरोमि - (३.१.४५-४६) ४६. ' सन्तावुसो, असञ्ञसत्ता नाम देवा । सञ्जुप्पादा च पन ते देवा तम्हा काया चवन्ति । 'ठानं खो पनेतं, आवुसो, विज्जति । यं अञ्ञतरो सत्तो तम्हा काया चवित्वा इत्थत्तं आगच्छति । इत्थत्तं आगतो समानो अगारस्मा अनगारियं पब्बजति । अगारस्मा अनगारियं पब्बजितो समानो आतप्पमन्वाय पधानमन्वाय अनुयोगमन्वाय अप्पमादमन्वाय सम्मामनसिकारमन्वाय तथारूपं चेतोसमाधिं फुसति, यथासमाहिते चित्ते तं सम्पाद अनुसरति, ततो परं नानुसरति । Jain Education International 'सो एवमाह 'अधिच्चसमुप्पन्नो अत्ता च लोको च । तं किस्स हेतु ? अहञ्हि पुब्बे नाहोसिं, सोम्हि एतरहि अहुत्वा सन्तताय परिणतो 'ति । एवंविहितकं नो तुम्हे आयस्मन्तो अधिच्चसमुप्पन्नं आचरियकं अग्गञ्ञ पञ्ञपेथा ति ? ते एवमाहंसु - ' एवं खो नो, आवुसो गोतम, सुतं यथेवायस्मा गोतमो आहा'ति । अग्गञ्ञञ्चाहं, भग्गव, पजानामि 24 For Private & Personal Use Only www.jainelibrary.org
SR No.009978
Book TitleDighnikayo Part 3
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy