SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ (३.१.४३-४४) १.पाथिकसुत्तं सस्सता अविपरिणामधम्मा सस्सतिसमं तथेव ठस्सन्ति । ये पन मयं अहुम्हा खिड्डापदोसिका। ते मयं अतिवेलं हस्सखिड्डारतिधम्मसमापन्ना विहरिम्हा । तेसं नो अतिवेलं हस्सखिड्डारतिधम्मसमापन्नानं विहरतं सति सम्मुस्सति, सतिया सम्मोसा एवं मयं तम्हा काया चुता, अनिच्चा अद्धुवा अप्पायुका चवनधम्मा इत्थत्तं आगता'ति । एवंविहितकं नो तुम्हे आयस्मन्तो खिड्डापदोसिकं आचरियकं अग्गनं पञपेथा'ति । ते एवमाहंसु - ‘एवं खो नो, आवुसो गोतम, सुतं, यथेवायस्मा गोतमो आहा'ति । अग्गजञ्चाहं, भग्गव, पजानामि, तञ्च पजानामि, ततो न उत्तरितरं पजानामि, तञ्च पजानं न परामसामि, अपरामसतो च मे पच्चत्त व निब्बुति विदिता। यदभिजानं तथागतो नो अनयं आपज्जति । ४३. “सन्ति, भग्गव, एके समणब्राह्मणा मनोपदोसिकं आचरियकं अग्गझं पञपेन्ति । त्याहं उपसङ्कमित्वा एवं वदामि- 'सच्चं किर तुम्हे आयस्मन्तो मनोपदोसिकं आचरियकं अग्गनं पञपेथा'ति ? ते च मे एवं पुट्ठा ‘आमो'ति पटिजानन्ति | त्याहं एवं वदामि- 'कथंविहितकं पन तुम्हे आयस्मन्तो मनोपदोसिकं आचरियकं अग्गनं पञपेथा'ति ? ते मया पुट्ठा न सम्पायन्ति, असम्पायन्ता मम व पटिपुच्छन्ति । तेसाहं पुट्ठो ब्याकरोमि ४४. 'सन्तावुसो, मनोपदोसिका नाम देवा। ते अतिवेलं अञमचं उपनिज्झायन्ति । ते अतिवेलं अञमनं उपनिज्झायन्ता अचमझम्हि चित्तानि पदूसेन्ति । ते अचमनं पदुट्ठचित्ता किलन्तकाया किलन्तचित्ता। ते देवा तम्हा काया चवन्ति । 'ठानं खो पनेतं, आवुसो, विज्जति, यं अञ्जतरो सत्तो तम्हा काया चवित्वा इत्थत्तं आगच्छति । इत्थत्तं आगतो समानो अगारस्मा अनगारियं पब्बजति । अगारस्मा अनगारियं पब्बजितो समानो आतप्पमन्वाय पधानमन्वाय अनुयोगमन्वाय अप्पमादमन्वाय सम्मामनसिकारमन्वाय तथारूपं चेतोसमाधिं फुसति, यथासमाहिते चित्ते तं पुब्बेनिवासं अनुस्सरति, ततो परं नानुस्सरति । ‘सो एवमाह - 'ये खो ते भोन्तो देवा न मनोपदोसिका ते नातिवेलं अञमचं उपनिज्झायन्ति । ते नातिवेलं अञमधे उपनिज्झायन्ता अञमञम्हि चित्तानि नप्पदूसेन्ति । ते अञमजं अप्पदुट्ठचित्ता अकिलन्तकाया अकिलन्तचित्ता । ते देवा तम्हा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009978
Book TitleDighnikayo Part 3
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy