SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ (३.११.३५९-३५९) ११. दसुत्तरसुत्तं २४५ छन्दरागो, छन्दरागं पटिच्च अज्झोसानं, अज्झोसानं पटिच्च परिग्गहो, परिग्गहं पटिच्च मच्छरियं, मच्छरियं पटिच्च आरक्खो, आरक्खाधिकरणं दण्डादान सत्थादान कलह विग्गह विवाद तुवंतुवं पेसुञ मुसावादा अनेके पापका अकुसला धम्मा सम्भवन्ति । इमे नव धम्मा पहातब्बा। (ङ) “कतमे नव धम्मा हानभागिया ? नव आघातवत्थूनि- “अनत्यं मे अचरी''ति आघातं बन्धति, “अनत्थं मे चरती''ति आघातं बन्धति, “अनत्थं मे चरिस्सती''ति आघातं बन्धति; “पियस्स मे मनापस्स अनत्थं अचरीति आघातं बन्धति...पे०... “अनत्थं चरती"ति आघातं बन्धति...पे०... “अनत्थं चरिस्सती"ति आघातं बन्धति; “अप्पियस्स मे अमनापस्स अत्थं अचरी"ति आघातं बन्धति...पे०... “अत्थं चरती''ति आघातं बन्धति...पे०... “अत्थं चरिस्सती'ति आघातं बन्धति । इमे नव धम्मा हानभागिया । ___ (च) “कतमे नव धम्मा विसेसभागिया ? नव आघातपटिविनया- “अनत्थं मे अचरि, तं कुतेत्थ लब्भा”ति आघातं पटिविनेति; “अनत्थं मे चरति, तं कुतेत्थ लब्भाति आघातं पटिविनेति; “अनत्थं मे चरिस्सति, तं कुतेत्थ लब्भाति आघातं पटिविनेति; “पियस्स मे मनापस्स अनत्थं अचरि...पे०... अनत्थं चरति...पे०... अनत्थं चरिस्सति, तं कुतेत्थ लब्भा"ति आघातं पटिविनेति; “अप्पियस्स मे अमनापस्स अत्थं अचरि...पे०... अत्थं चरति...पे०... अत्थं चरिस्सति, तं कुतेत्थ लब्भा"ति आघातं पटिविनेति । इमे नव धम्मा विसेसभागिया । (छ) “कतमे नव धम्मा दुप्पटिविज्झा ? नव नानत्ता- धातुनानत्तं पटिच्च उप्पज्जति फस्सनानत्तं, फस्सनानत्तं पटिच्च उप्पज्जति वेदनानानत्तं, वेदनानानत्तं पटिच्च उप्पज्जति सञानानत्तं, सञानानत्तं पटिच्च उप्पज्जति सङ्कप्पनानत्तं, सङ्कप्पनानत्तं पटिच्च उप्पज्जति छन्दनानत्तं, छन्दनानत्तं पटिच्च उप्पज्जति परिळाहनानत्तं, परिळाहनानत्तं पटिच्च उप्पज्जति परियेसनानानत्तं, परियेसनानानत्तं पटिच्च उप्पज्जति लाभनानत्तं । इमे नव धम्मा दुप्पटिविज्झा । (ज) “कतमे नव धम्मा उप्पादेतब्बा ? नव सञ्जा- असुभसा , मरणसञ्जा, 245 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009978
Book TitleDighnikayo Part 3
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy