SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ दीघनिकायो-३ (३.११.३५९-३५९) नानत्तकाया नानत्तसञ्ञिनो, सेय्यथापि मनुस्सा एकच्चे च देवा एकच्चे च विनिपातिका । अयं पठमो सत्तावासो । २४४ “सन्तावुसो, सत्ता नानत्तकाया एकत्तसञ्ञिनो, सेय्यथापि देवा ब्रह्मकायिका पठमाभिनिब्बत्ता । अयं दुतियो सत्तावासो । " सन्तावुसो, सत्ता एकत्तकाया नानत्तसञ्ञिनो, सेय्यथापि देवा आभस्सरा । अयं ततियो सत्तावासो । " सन्तावुसो, सत्ता एकत्तकाया एकत्तसञ्ञिनो, सेय्यथापि देवा सुभकिण्हा । अयं चतुथो सत्तावासो | “सन्तावुसो, सत्ता असञ्ञिनो अप्पटिसंवेदिनो, सेय्यथापि देवा असञ्ञसत्ता । अयं पञ्चमो सत्तावासो । “सन्तावुसो, सत्ता सब्बसो रूपसञ्जनं समतिक्कमा पटिघसञ्जनं अत्थङ्गमा नानत्तसञ्ज्ञानं अमनसिकारा "अनन्तो आकासो 'ति आकासानञ्चायतनूपगा । अयं छट्टो सत्तावासो । " सन्तावुसो, सत्ता सब्बसो आकासानञ्चायतनं समतिक्कम्म " अनन्तं विञ्ञाणन्ति विञ्ञाणञ्चायतनूपगा। अयं सत्तमो सत्तावासो । " सन्तावुसो, सत्ता सब्बसो विञ्ञाणञ्चायतनं समतिक्कम्म “नत्थि किञ्ची "ति आकिञ्चञ्ञायतनूपगा । अयं अट्ठमो सत्तावासो । सत्ता सब्बसो “सन्तावुसो, आकिञ्चञ्ञायतनं समतिक्कम्म नेवसञनासञायतनूपगा । अयं नवमो सत्तावासो । इमे नव धम्मा परिञेय्या । (घ) “ कतमे नव धम्मा पहातब्बा ? नव तण्हामूलका धम्मा- तहं पटिच्च परियेसना, परियेसनं पटिच्च लाभो, लाभं पटिच्च विनिच्छयो, विनिच्छयं पटिच्च Jain Education International 244 For Private & Personal Use Only www.jainelibrary.org
SR No.009978
Book TitleDighnikayo Part 3
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy