SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ २४२ दीघनिकायो-३ (३.११.३५८-३५८) "अज्झत्तं अरूपसञी एको बहिद्धा रूपानि पस्सति लोहितकानि लोहितकवण्णानि लोहितकनिदस्सनानि लोहितकनिभासानि । सेय्यथापि नाम बन्धुजीवकपुष्पं लोहितकं लोहितकवण्णं लोहितकनिदस्सनं लोहितकनिभासं, सेय्यथा वा पन तं वत्थं बाराणसेय्यकं उभतोभागविमटुं लोहितकं लोहितकवण्णं लोहितकनिदस्सनं लोहितकनिभासं, एवमेव अज्झत्तं अरूपसजी एको बहिद्धा रूपानि पस्सति लोहितकानि लोहितकवण्णानि लोहितकनिदस्सनानि लोहितकनिभासानि, “तानि अभिभुय्य जानामि पस्सामी''ति एवंसजी होति । इदं सत्तमं अभिभायतनं । “अज्झत्तं अरूपसजी एको बहिद्धा रूपानि पस्सति ओदातानि ओदातवण्णानि ओदातनिदस्सनानि ओदातनिभासानि । सेय्यथापि नाम ओसधितारका ओदाता ओदातवण्णा ओदातनिदस्सना ओदातनिभासा, सेय्यथा वा पन तं वत्थं बाराणसेय्यकं उभतोभागविमटुं ओदातं ओदातवण्णं ओदातनिदस्सनं ओदातनिभासं, एवमेव अज्झत्तं अरूपसञी एको बहिद्धा रूपानि पस्सति ओदातानि ओदातवण्णानि ओदातनिदस्सनानि ओदातनिभासानि, "तानि अभिभुय्य जानामि पस्सामी''ति एवंसञ्जी होति । इदं अट्ठमं अभिभायतनं । इमे अट्ठ धम्मा अभिज्ञेय्या ।। (ञ) “कतमे अट्ठ धम्मा सच्छिकातब्बा ? अट्ठ विमोक्खा- रूपी रूपानि पस्सति । अयं पठमो विमोक्खो। "अज्झत्तं अरूपसञी एको बहिद्धा रूपानि पस्सति । अयं दुतियो विमोक्खो । "सुभन्तेव अधिमुत्तो होति । अयं ततियो विमोक्खो । "सब्बसो रूपसञानं समतिक्कमा पटिघसञ्जानं अत्थङ्गमा नानत्तसज्ञानं अमनसिकारा “अनन्तो आकासो''ति आकासानञ्चायतनं उपसम्पज्ज विहरति । अयं चतुत्थो विमोक्खो। "सब्बसो आकासानञ्चायतनं समतिक्कम्म “अनन्तं विज्ञाण"न्ति विज्ञाणञ्चायतनं उपसम्पज्ज विहरति । अयं पञ्चमो विमोक्खो । 242 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009978
Book TitleDighnikayo Part 3
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy