SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ (३.११.३५८-३५८) ११. दसुत्तरसुत्तं २४१ असमाहितस्स । पञवतो अयं धम्मो, नायं धम्मो दुप्पञस्स । निप्पपञ्चस्सायं धम्मो, नायं धम्मो पपञ्चारामस्साति । इमे अट्ठ धम्मा उप्पादेतब्बा। (झ) “कतमे अट्ठ धम्मा अभिनेय्या ? अट्ठ अभिभायतनानि- अज्झत्तं रूपसञ्जी एको बहिद्धा रूपानि पस्सति परित्तानि सुवण्णदुब्बण्णानि, “तानि अभिभुय्य जानामि पस्सामी''ति - एवंसजी होति । इदं पठमं अभिभायतनं । __“अज्झत्तं रूपसजी एको बहिद्धा रूपानि पस्सति अप्पमाणानि सुवण्णदुब्बण्णानि, "तानि अभिभुय्य जानामि पस्सामी''ति - एवंसझी होति । इदं दुतियं अभिभायतनं । ___“अज्झत्तं अरूपसझी एको बहिद्धा रूपानि पस्सति परित्तानि सुवण्णदुब्बण्णानि, "तानि अभिभुय्य जानामि पस्सामी''ति एवंसझी होति । इदं ततियं अभिभायतनं । "अज्झत्तं अरूपसी एको बहिद्धा रूपानि पस्सति अप्पमाणानि सुवण्णदुब्बण्णानि, “तानि अभिभुय्य जानामि पस्सामी"ति एवंसञ्जी होति । इदं चतुत्थं अभिभायतनं । “अज्झत्तं अरूपसञी एको बहिद्धा रूपानि पस्सति नीलानि नीलवण्णानि नीलनिदस्सनानि नीलनिभासानि । सेय्यथापि नाम उमापुष्फ नीलं नीलवण्णं नीलनिदस्सनं नीलनिभासं । सेय्यथा वा पन तं वत्थं बाराणसेय्यकं उभतोभागविमटुं नीलं नीलवण्णं नीलनिदस्सनं नीलनिभासं, एवमेव अज्झत्तं अरूपसञ्जी एको बहिद्धा रूपानि पस्सति नीलानि नीलवण्णानि नीलनिदस्सनानि नीलनिभासानि, “तानि अभिभुय्य जानामि पस्सामी''ति एवंसञी होति । इदं पञ्चमं अभिभायतनं । ___ “अज्झत्तं अरूपसञ्जी एको बहिद्धा रूपानि पस्सति पीतानि पीतवण्णानि पीतनिदस्सनानि पीतनिभासानि । सेय्यथापि नाम कणिकारपुष्पं पीतं पीतवण्णं पीतनिदस्सनं पीतनिभासं । सेय्यथा वा पन तं वत्थं बाराणसेय्यकं उभतोभागविमटुं पीतं पीतवण्णं पीतनिदस्सनं पीतनिभासं, एवमेव अज्झत्तं अरूपसञ्जी एको बाहेद्धा रूपानि पस्सति पीतानि पीतवण्णानि पीतनिदस्सनानि पीतनिभासानि, “तानि अभिभुय्य जानामि पस्सामी"ति एवंसझी होति । इदं छठें अभिभायतनं । 241 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009978
Book TitleDighnikayo Part 3
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy