SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ दीघनिकायो-३ " इति इमे वीसति धम्मा भूता तच्छा तथा अवितथा अनञ्ञथा सम्मा तथागतेन अभिसम्बुद्धा । २२० तयो धम्मा ३५३. “तयो धम्मा बहुकारा, तयो धम्मा भावेतब्बा... पे०... तयो धम्मा सच्छिकातब्बा । (क) 'कतमे तयो धम्मा बहुकारा ? धमाधम्मप्पटिपत्ति । इमे तयो धम्मा बहुकारा । सप्पुरिससंसेवो, सद्धम्मस्सवनं, (ख) “ कतमे तयो धम्मा भावेतब्बा ? तयो समाधी - सवितक्को सविचारो समाधि, अवितक्को विचारमत्तो समाधि, अवितक्को अविचारो समाधि । इमे तयो धम्मा भावेतब्बा | 44 (ग) “ कतमे तयो धम्मा परिञ्ञेय्या ? तिस्सो वेदना अदुक्खमसुखा वेदना । इमे तयो धम्मा परिञेय्या । (३.११.३५३-३५३) (घ) “ कतमे तयो धम्मा पहातब्बा ? तिस्सो तण्हा - कामतण्हा, भवतण्हा, विभवतण्हा । इमे तयो धम्मा पहातब्बा | " (ङ) “ कतमे तयो धम्मा हानभागिया ? तीणि अकुसलमूलानि - लोभो अकुसलमूलं, दोसो अकुसलमूलं, मोहो अकुसलमूलं । इमे तयो धम्मा हानभागिया । Jain Education International सुखा वेदना, दुक्खा वेदना, (च) " कतमे तयो धम्मा विसेसभागिया ? तीणि कुसलमूलानि - अलोभो कुसलमूलं, अदोसो कुसलमूलं, अमोहो कुसलमूलं । इमे तयो धम्मा विसेसभागिया । (छ) “ कतमे तयो धम्मा दुष्पटिविज्झा ? तिस्सो निस्सरणिया धातुयो- कामानमेतं निस्सरणं यदिदं नेक्खम्मं, रूपानमेतं निस्सरणं यदिदं अरूपं, यं खो पन किञ्चि भूतं सङ्घतं पटिच्चसमुप्पन्नं, निरोधो तस्स निस्सरणं । इमे तयो धम्मा दुप्पटिविज्झा । 220 For Private & Personal Use Only www.jainelibrary.org
SR No.009978
Book TitleDighnikayo Part 3
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy