SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ ११. दसुत्तरसुत्तं पहातब्बा, द्वे धम्मा हानभागिया, द्वे धम्मा विसेसभागिया, द्वे धम्मा दुप्पटिविज्झा, द्वे धम्मा उप्पादेतब्बा, द्वे धम्मा अभिञ्ञेय्या, द्वे धम्मा सच्छिकातब्बा । (क) “ कतमे द्वे धम्मा बहुकारा ? सति च सम्पञ्ञञ्च । इमे द्वे धम्मा बहुकारा । (ख) " कतमे द्वे धम्मा भावेतब्बा ? समथो च विपस्सना च । इमे द्वे धम्मा भावेतब्बा | (३.११.३५२-३५२) (ग) “ कतमे द्वे धम्मा परिञेय्या ? नामञ्च रूपञ्च । इमे द्वे धम्मा परिञेय्या | (घ) “ कतमे द्वे धम्मा पहातब्बा ? अविज्जा च भवतण्हा च । इमे द्वे धम्मा पहातब्बा । (ङ) “ कतमे द्वे धम्मा हानभागिया ? दोवचस्सता च पापमित्तता च । इमे द्वे धम्मा हाभागिया । २१९ (च) “ कतमे द्वे धम्मा विसेसभागिया ? सोवचस्सता च कल्याणमित्तता च । इमे द्वे धम्मा विसेसभागिया । (छ) “ कतमे द्वे धम्मा दुप्पटिविज्झा ? यो च हेतु यो च पच्चयो सत्तानं संकिलेसाय, यो च हेतु यो च पच्चयो सत्तानं विसुद्धिया । इमे द्वे धम्मा दुप्पटिविज्झा । (ज) “ कतमे द्वे धम्मा उप्पादेतब्बा ? द्वे आणानि - खये आणं, अनुप्पादे आणं । इमे द्वे धम्मा उप्पादेतब्बा । (झ) “ कतमे द्वे धम्मा अभिज्ञय्या ? द्वे धातुयो- सङ्घता च धातु असङ्घता च धातु । इमे द्वे धम्मा अभिय्या । (ञ) “ कतमे द्वे धम्मा सच्छिकातब्बा ? विज्जा च विमुत्ति च । इमे द्वे धम्मा सच्छिकातब्बा । Jain Education International 219 For Private & Personal Use Only www.jainelibrary.org
SR No.009978
Book TitleDighnikayo Part 3
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy