SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ दीघनिकायो-३ (३.१०.३४५-३४५) नेवसनासञयतनं समापन्नस्स आकिञ्चञ्ञायतनसञ्ञ निरुद्धा होति । सञ्ञवेदयितनिरोधं समापन्नस्स सञ्ञ च वेदना च निरुद्धा होन्ति । २१२ “इमे खो, आवुसो, तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन नव धम्मा सम्मदक्खाता । तत्थ सब्बेहेव सङ्गायितब्बं... पे०... अत्थाय हिताय सुखाय देवमनुस्सानं । दसकं ३४५. “अत्थि खो, आवुसो, तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन दस धम्मा सम्मदक्खाता । तत्थ सब्बेहेव सङ्गायितब्बं... पे०... अत्थाय हिताय सुखाय देवमनुस्सानं । कतमे दस ? " दस नाथकरणा धम्मा । इधावुसो, भिक्खु सीलवा होति । पातिमोक्खसंवरसंवुतो विहरति आचारगोचरसम्पन्नो अणुमत्तेसु वज्जेसु भयदस्सावी समादाय सिक्खति सिक्खापदेसु । यंपावुसो, भिक्खु सीलवा होति, पातिमोक्खसंवरसंवुतो विहरति, आचारगोचरसम्पन्नो, अणुमत्तेसु वज्जेसु भयदस्सावी समादाय सिक्खति सिक्खापदेसु । अयम्प धम्मो नाथकरणो । “पुन चपरं, आवुसो, भिक्खु बहुस्सुतो होति सुतधरो सुतसन्निचयो । ये ते धम्म आदिकल्याणा मज्झेकल्याणा परियोसानकल्याणा सात्था सब्यञ्जना केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं अभिवदन्ति तथारूपास्स धम्मा बहुस्सुता होन्ति धाता वचसा परिचिता मनसानुपेक्खिता दिट्ठिया सुप्पटिविद्धा, यंपावुसो, भिक्खु बहुस्सुतो होति... पे०... दिट्ठिया सुप्पटिविद्धा । अयम्पि धम्मो नाथकरणो । “पुन चपरं, आवुसो, भिक्खु कल्याणमित्तो होति कल्याणसहायो कल्याणसम्पवङ्को । यंपावुसो, भिक्खु कल्याणमित्तो होति कल्याणसहायो कल्याणसम्पवङ्को । अयम्पि धम्मो नाथकरणो । " पुन चपरं, आवुसो, भिक्खु सुवचो होति सोवचस्सकरणेहि धम्मेहि समन्नागत Jain Education International 212 For Private & Personal Use Only www.jainelibrary.org
SR No.009978
Book TitleDighnikayo Part 3
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy