SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ (३.१०.३४३-३४४) १०. सङ्गीतिसुत्तं २११ लोकं परञ्च लोकं सयं अभिञा सच्छिकत्वा पवेदेन्ती''ति । अयं सत्तमो अक्खणो असमयो ब्रह्मचरियवासाय । "पुन चपरं...पे०... मज्झिमेसु जनपदेसु पच्चाजातो होति । सो च होति दुप्पञो जळो एळमूगो, नप्पटिबलो सुभासितदुब्भासितानमत्थमञातुं । अयं अट्ठमो अक्खणो असमयो ब्रह्मचरियवासाय । "पुन चपरं, आवुसो, तथागतो च लोके न उप्पन्नो होति अरहं सम्मासम्बुद्धो, धम्मो च न देसियति ओपसमिको परिनिब्बानिको सम्बोधगामी सुगतप्पवेदितो । अयञ्च पुग्गलो मज्झिमेसु जनपदेसु पच्चाजातो होति, सो च होति पञवा अजळो अनेळमूगो, पटिबलो सुभासित-दुब्भासितानमत्थमञातुं। अयं नवमो अक्खणो असमयो ब्रह्मचरियवासाय । ३४३. “नव अनुपुब्बविहारा। इधावुसो, भिक्खु विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहरति । वितक्कविचारानं वूपसमा...पे०... दुतियं झानं उपसम्पज्ज विहरति । पीतिया च विरागा...पे०... ततियं झानं उपसम्पज्ज विहरति । सुखस्स च पहाना...पे०... चतुत्थं झानं उपसम्पज्ज विहरति । सब्बसो रूपसञानं समतिक्कमा...पे०... आकासानञ्चायतनं उपसम्पज्ज विहरति । सब्बसो आकासानञ्चायतनं समतिक्कम्म “अनन्तं विज्ञाण"न्ति विज्ञाणञ्चायतनं उपसम्पज्ज विहरति । सब्बसो विज्ञाणञ्चायतनं समतिक्कम्म “नत्थि किञ्ची"ति आकिञ्चचायतनं उपसम्पज्ज विहरति । सब्बसो आकिञ्चचायतनं समतिक्कम्म नेवसञ्जानासायतनं उपसम्पज्ज विहरति । सब्बसो नेवसानासायतनं समतिक्कम्म सजावेदयितनिरोधं उपसम्पज्ज विहरति । ३४४. “नव अनुपुब्बनिरोधा। पठमं झानं समापन्नस्स कामसा निरुद्धा होति। दुतियं झानं समापन्नस्स वितक्कविचारा निरुद्धा होन्ति। ततियं झानं समापन्नस्स पीति निरुद्धा होति। चतुत्थं झानं समापन्नस्स अस्सासपस्सास्सा निरुद्धा होन्ति। आकासानञ्चायतनं समापनस्स रूपसा निरुद्धा होति। विज्ञआणञ्चायतनं समापनस्स आकासानञ्चायतनसा निरुद्धा होति। आकिञ्चायतनं समापनस्स विज्ञाणञ्चायतनसा निरुद्धा होति। 211 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009978
Book TitleDighnikayo Part 3
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy