SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ २०० दीघनिकायो-३ (३.१०.३३२-३३२) "सत्त बलानि- सद्भावलं, वीरियबलं, हिरिबलं, ओत्तप्पबलं, सतिबलं, समाधिबलं, पाबलं। ३३२. “सत्त विज्ञाणट्ठितियो। सन्तावुसो सत्ता नानत्तकाया नानत्तसञिनो, सेय्यथापि मनुस्सा एकच्चे च देवा एकच्चे च विनिपातिका । अयं पठमा विज्ञाणट्ठिति । “सन्तावुसो, सत्ता नानत्तकाया एकत्तसचिनो सेय्यथापि देवा ब्रह्मकायिका पठमाभिनिब्बत्ता । अयं दुतिया विज्ञाणट्ठिति । “सन्तावुसो, सत्ता एकत्तकाया नानत्तसञिनो सेय्यथापि देवा आभस्सरा | अयं ततिया विज्ञाणट्ठिति । ___“सन्तावुसो, सत्ता एकत्तकाया एकत्तसञिनो सेय्यथापि देवा सुभकिण्हा | अयं चतुत्थी विज्ञाणट्ठिति । “सन्तावुसो, सत्ता सब्बसो रूपसञ्जानं समतिक्कमा पटिघसञानं अत्थङ्गमा नानत्तसञानं अमनसिकारा “अनन्तो आकासो''ति आकासानञ्चायतनूपगा। अयं पञ्चमी विज्ञाणट्ठिति । ____ "सन्तावुसो, सत्ता सब्बसो आकासानञ्चायतनं समतिक्कम्म “अनन्तं विज्ञाण"न्ति विज्ञाणञ्चायतनूपगा। अयं छट्ठी विज्ञाणट्ठिति । “सन्तावुसो, सत्ता सब्बसो विज्ञाणञ्चायतनं समतिक्कम्म “नत्थि किञ्ची"ति आकिं चञायतनूपगा। अयं सत्तमी विज्ञाणट्ठिति | “सत्त पुग्गला दक्खिणेय्या- उभतोभागविमुत्तो, पञ्जाविमुत्तो, कायसक्खि, दिट्ठिप्पत्तो, सद्धाविमुत्तो, धम्मानुसारी, सद्धानुसारी । “सत्त अनुसया- कामरागानुसयो, पटिघानुसयो, दिट्ठानुसयो, विचिकिच्छानुसयो, मानानुसयो, भवरागानुसयो, अविज्जानुसयो । 200 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009978
Book TitleDighnikayo Part 3
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy