SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ (३.१०.३३१-३३१) १०. सङ्गीतिसुत्तं १९९ “सत्त अरियधनानि- सद्धाधनं, सीलधनं, हिरिधनं, ओत्तप्पधनं, सुतधनं, चागधनं, पञाधनं । “सत्त बोज्झङ्गा- सतिसम्बोज्झङ्गो, धम्मविचयसम्बोज्झङ्गो, वीरियसम्बोज्झङ्गो, पीतिसम्बोज्झङ्गो, पस्सद्धिसम्बोज्झङ्गो, समाधिसम्बोज्झङ्गो, उपेक्खासम्बोज्झङ्गो । “सत्त समाधिपरिक्खारा- सम्मादिट्ठि, सम्मासङ्कप्पो, सम्मावाचा, सम्माकम्मन्तो, सम्माआजीवो, सम्मावायामो, सम्मासति । “सत्त असद्धम्मा- इधावुसो, भिक्खु अस्सद्धो होति, अहिरिको होति, अनोत्तप्पी होति, अप्पस्सुतो होति, कुसीतो होति, मुट्ठस्सति होति, दुप्पो होति । “सत्त सद्धम्मा- इधावुसो, भिक्खु सद्धो होति, हिरिमा होति, ओत्तप्पी होति, बहुस्सुतो होति, आरद्धवीरियो होति, उपट्टितस्सति होति, पञवा होति । “सत्त सप्पुरिसधम्मा - इधावुसो, भिक्खु धम्मञ्जू च होति अत्थञ्जू च अत्तञ्जू च मत्तञ्जू च कालशं च परिसङ्घ च पुग्गलञ्जू च ।। ३३१. “सत्त निदसवत्थूनि। इधावुसो, भिक्खु सिक्खासमादाने तिब्बच्छन्दो होति, आयतिञ्च सिक्खासमादाने अविगतपेमो। धम्मनिसन्तिया तिब्बच्छन्दो होति, आयतिञ्च धम्मनिसन्तिया अविगतपेमो। इच्छाविनये तिब्बच्छन्दो होति, आयतिञ्च इच्छाविनये अविगतपेमो। पटिसल्लाने तिब्बच्छन्दो होति, आयतिञ्च पटिसल्लाने अविगतपेमो । वीरियारम्भे तिब्बच्छन्दो होति, आयतिञ्च · वीरियारम्भे अविगतपेमो। सतिनेपक्के तिब्बच्छन्दो होति, आयतिञ्च सतिनेपक्के अविगतपेमो । दिट्ठिपटिवेधे तिब्बच्छन्दो होति, आयतिञ्च दिट्ठिपटिवेधे अविगतपेमो । "सत्त सञ्जा- अनिच्चसा, अनत्तसञ्जा, असुभसा, आदीनवसा, पहानसा, विरागसञ्जा, निरोधसञ्जा। 199 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009978
Book TitleDighnikayo Part 3
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy