SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ १९० दीघनिकायो-३ (३.१०.३२०-३२१) ___३२०. “पञ्च चेतसोविनिबन्धा। इधावुसो, भिक्खु कामेसु अवीतरागो होति अविगतच्छन्दो अविगतपेमो अविगतपिपासो अविगतपरिळाहो अविगततण्हो । यो सो, आवुसो, भिक्खु कामेसु अवीतरागो होति अविगतच्छन्दो अविगतपेमो अविगतपिपासो अविगतपरिळाहो अविगततण्हो, तस्स चित्तं न नमति आतप्पाय अनुयोगाय सातच्चाय पधानाय । यस्स चित्तं न नमति आतप्पाय अनुयोगाय सातच्चाय पधानाय । अयं पठमो चेतसो विनिबन्धो । पुन चपरं, आवुसो, भिक्खु काये अवीतरागो होति...पे०... रूपे अवीतरागो होति...पे०... पुन चपरं, आवुसो, भिक्खु यावदत्थं उदरावदेहकं भुजित्वा सेय्यसुखं पस्ससुखं मिद्धसुखं अनुयुत्तो विहरति...पे०... पुन चपरं, आवुसो, भिक्खु अञ्जतरं देवनिकायं पणिधाय ब्रह्मचरियं चरति- "इमिनाहं सीन वा वतेन वा तपेन वा ब्रह्मचरियेन वा देवो वा भविस्सामि देवातरो वा'ति । यो सो, आवुसो, भिक्खु अञ्जतरं देवनिकायं पणिधाय ब्रह्मचरियं चरति- "इमिनाहं सीलेन वा वतेन वा तपेन वा ब्रह्मचरियेन वा देवो वा भविस्सामि देवातरो वा"ति, तस्स चित्तं न नमति आतप्पाय अनुयोगाय सातच्चाय पधानाय । यस्स चित्तं न नमति आतप्पाय अनुयोगाय सातच्चाय पधानाय । अयं पञ्चमो चेतसो विनिबन्धो । “पञ्चिन्द्रियानि - चक्खुन्द्रियं, सोतिन्द्रियं, घानिन्द्रियं, जिव्हिन्द्रियं, कायिन्द्रियं । “अपरानिपि पञ्चिन्द्रियानि- सुखिन्द्रियं, दुक्खिन्द्रियं, सोमनस्सिन्द्रियं, दोमनस्सिन्द्रियं, उपेक्खिन्द्रियं । “अपरानिपि पञ्चिन्द्रियानि- सद्धिन्द्रियं, वीरियिन्द्रियं, सतिन्द्रियं, समाधिन्द्रियं, पञिन्द्रियं। ३२१. “पञ्च निस्सरणिया धातुयो। इधावुसो, भिक्खुनो कामे मनसिकरोतो कामेसु चित्तं न पक्खन्दति न पसीदति न सन्तिट्ठति न विमुच्चति । नेक्खम्मं खो पनस्स मनसिकरोतो नेक्खम्मे चित्तं पक्खन्दति पसीदति सन्तिट्ठति विमुच्चति । तस्स तं चित्तं सुगतं सुभावितं सुवुट्टितं सुविमुत्तं विसंयुत्तं कामेहि । ये च कामपच्चया उप्पज्जन्ति आसवा विधाता परिळाहा, मुत्तो सो तेहि, न सो तं वेदनं वेदेति। इदमक्खातं कामानं निस्सरणं । "पुन चपरं, आवुसो, भिक्खुनो ब्यापादं मनसिकरोतो ब्यापादे चित्तं न पक्खन्दति 190 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009978
Book TitleDighnikayo Part 3
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy