SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ (३.१०.३१७-३१९) १०. सङ्गीतिसुत्तं १८९ “चोदकेन, आवुसो, भिक्खुना परं चोदेतुकामेन पञ्च धम्मे अज्झत्तं उपटुपेत्वा परो चोदेतब्बो। कालेन वक्खामि नो अकालेन, भूतेन वक्खामि नो अभूतेन, सण्हेन वक्खामि नो फरुसेन, अत्थसंहितेन वक्खामि नो अनत्थसंहितेन, मेत्तचित्तेन वक्खामि नो दोसन्तरेनाति । चोदकेन, आवुसो, भिक्खुना परं चोदेतुकामेन इमे पञ्च धम्मे अज्झत्तं उपट्ठपेत्वा परो चोदेतब्बो । ३१७. “पञ्च पधानियङ्गानि । इधावुसो, भिक्खु सद्धो होति, सद्दहति तथागतस्स बोधिं - “इतिपि सो भगवा अरहं सम्मासम्बुद्धो विज्जाचरणसम्पन्नो सुगतो, लोकविदू अनुत्तरो पुरिसदम्मसारथि सत्था देवमनुस्सानं बुद्धो भगवा"ति । अप्पाबाधो होति अप्पातको, समवेपाकिनिया गहणिया समन्नागतो नातिसीताय नाच्चुण्हाय मज्झिमाय पधानक्खमाय । असठो होति अमायावी, यथाभूतं अत्तानं आविकत्ता सत्थरि वा विशंसु वा सब्रह्मचारीसु । आरद्धवीरियो विहरति अकुसलानं धम्मानं पहानाय कुसलानं धम्मानं उपसम्पदाय थामवा दळहपरक्कमो अनिक्खित्तधुरो कुसलेसु धम्मेसु । पञवा होति उदयत्थगामिनिया पञाय समन्त्रागतो अरियाय निब्बेधिकाय सम्मादुक्खक्खयगामिनिया। ३१८. “पञ्च सुद्धावासा- अविहा, अतप्पा, सुदस्सा, सुदस्सी, अकनिट्ठा । “पञ्च अनागामिनो- अन्तरापरिनिब्बायी, उपहच्चपरिनिब्बायी, असङ्खारपरिनिब्बायी, ससङ्खारपरिनिब्बायी, उद्धंसोतो अकनिट्ठगामी ।। __ ३१९. “पञ्च चेतोखिला। इधावुसो, भिक्खु सत्थरि कति विचिकिच्छति नाधिमुच्चति न सम्पसीदति । यो सो, आवुसो, भिक्खु सत्थरि कजति विचिकिच्छति नाधिमुच्चति न सम्पसीदति, तस्स चित्तं न नमति आतप्पाय अनुयोगाय सातच्चाय पधानाय, यस्स चित्तं न नमति आतप्पाय अनुयोगाय सातच्चाय पधानाय, अयं पठमो चेतोखिलो। पुन चपरं, आवुसो, भिक्खु धम्मे कङ्घति विचिकिच्छति...पे०... सङ्के कवति विचिकिच्छति । सिक्खाय कङ्क्षति विचिकिच्छति । सब्रह्मचारीसु कुपितो होति अनत्तमनो आहतचित्तो खिलजातो । यो सो, आवुसो, भिक्खु सब्रह्मचारीसु कुपितो होति अनत्तमनो आहतचित्तो खिलजातो। तस्स चित्तं न नमति आतप्पाय अनुयोगाय सातच्चाय पधानाय । यस्स चित्तं न नमति आतप्पाय अनुयोगाय सातच्चाय पधानाय । अयं पञ्चमो चेतोखिलो। 189 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009978
Book TitleDighnikayo Part 3
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy