SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ १०. सङ्गीतिसुतं रजनीया, सोतविञ्ञेय्या सद्दा । घानविय्या गन्धा । जिव्हाविञ्ञेय्या कायविज्ञेय्या फोटुब्बा इट्ठा कन्ता मनापा पियरूपा कामूपसहिता रजनीया । " पञ्च गतियो - निरयो, तिरच्छानयोनि, पेत्तिविसयो, मनुस्सा, देवा । “पञ्च मच्छरियानि - आवासमच्छरियं, कुलमच्छरियं, लाभमच्छरियं, वण्णमच्छरियं, धम्ममच्छरियं । (३.१०.३१६-३१६) “पञ्च नीवरणानि - उद्धच्चकुक्कुच्चनीवरणं, विचिकिच्छानीवरणं । कामच्छन्दनीवरणं, ब्यापादनीवरणं, थिनमिद्धनीवरणं, १८७ " पञ्च ओरम्भागियानि सञ्ञोजनानि सक्कायदिट्ठि, विचिकिच्छा, सीलब्बतपरामासो, कामच्छन्दो, ब्यापादो | रसा । “पञ्च उद्धम्भागियानि सञ्ञोजनानि - रूपरागो, अरूपरागो, मानो, उद्धच्चं, अविज्जा । सिक्खापदानि - पाणातिपाता वेरमणी, अदिन्नादाना वेरमणी, कामेसुमिच्छाचारा वेरमणी, मुसावादा वेरमणी, सुरामेरयमज्जप्पमादट्ठाना वेरमणी । “पञ्च Jain Education International ३१६. “पञ्च अभब्बट्ठानानि । अभब्बो आवुसो खीणासवो भिक्खु सञ्चिच्च पाण जीविता वोरोपेतुं । अभब्बो खीणासवो भिक्खु अदिन्नं थेय्यसङ्घातं आदियितुं | अब्ब खीणासवो भिक्खु मेथुनं धम्मं पटिसेवितुं । अभब्बो खीणासवो भिक्खु सम्पजानमुसा भासितुं । अभब्बो खीणासवो भिक्खु सन्निधिकारकं कामे परिभुञ्जितुं, सेय्यथापि पुब्बे आगारिकभूतो । " पञ्च व्यसनानि - जतिब्यसनं, भोगब्यसनं, रोगब्यसनं, सीलब्यसनं, दिट्ठिब्यसनं । नावुसो, सत्ता आतिब्यसनहेतु वा भोगब्यसनहेतु वा रोगब्यसनहेतु वा कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जन्ति । सीलब्यसनहेतु वा, आवुसो, सत्ता 187 For Private & Personal Use Only www.jainelibrary.org
SR No.009978
Book TitleDighnikayo Part 3
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy