SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ १८६ दीघनिकायो-३ (३.१०.३१५-३१५) इधावुसो, एकच्चो पुग्गलो नेव अत्तहिताय पटिपन्नो होति नो परहिताय । इधावुसो, एकच्चो पुग्गलो अत्तहिताय चेव पटिपन्नो होति परहिताय च । “अपरेपि चत्तारो पुग्गला- तमो तमपरायनो, तमो जोतिपरायनो, जोति तमपरायनो, जोति जोतिपरायनो । “अपरेपि चत्तारो पुग्गला - समणमचलो, समणपदुमो, समणपुण्डरीको, समणेसु समणसुखुमालो । “इमे खो, आवुसो, तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन चत्तारो धम्मा सम्मदक्खाता; तत्थ सब्बेहेव सङ्गायितब्बं...पे०... अत्थाय हिताय सुखाय देवमनुस्सानं । पठमभाणवारो निहितो । पञ्चकं ३१५. “अत्थि खो, आवुसो, तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन पञ्च धम्मा सम्मदक्खाता । तत्थ सब्बेहेव सङ्गायितब्बं...पे०... अत्थाय हिताय सुखाय देवमनुस्सानं । कतमे पञ्च? "पञ्चक्खन्धा। रूपक्खन्धो वेदनाक्खन्धो साक्खन्धो सङ्घारक्खन्धो विज्ञाणक्खन्धो। “पञ्चुपादानक्खन्धा। स्पुपादानक्खन्धो वेदनुपादानक्खन्धो सञ्जुपादानक्खन्धो सङ्घारुपादानक्खन्धो विज्ञाणुपादानक्खन्धो। “पञ्च कामगुणा। चक्खुविजेय्या रूपा इट्ठा कन्ता मनापा पियरूपा कामूपसहिता 186 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009978
Book TitleDighnikayo Part 3
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy