SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ १६२ दीघनिकायो-३ 'यत्थ यक्खा पयिरुपासन्ति, तत्थ निच्चफला रुक्खा । नाना दिजगणा युता, मयूरकोञ्चाभिरुदा । कोकिलादीहि वग्गुहि । । 'जीवञ्जीवकसद्देत्थ, अथो ओट्ठवचित्तका । कुक्कुटका कुळीरका, वने पोक्खरसातका ।। 'सुकसाळिक सद्देत्थ, दण्डमाणवकानि च । सोभति सब्बकालं सा, कुवेरनळिनी सदा । । 'इतो सा उत्तरा दिसा, इति नं आचिक्खती जनो । यं दिसं अभिपालेति, महाराजा यसस्सि सो । । ' यक्खानञ्च अधिपति, कुवेरो इति नामसो । रमती नच्चगीतेहि, यक्खेहेव पुरक्खतो ।। 'पुत्तापि तस्स बहवो एकनामाति मे सुतं । असीति दस एको च, इन्दनामा महब्बला । । 'ते चापि बुद्धं दिस्वान, बुद्धं आदिच्चबन्धुनं । दूरतो नमस्सन्ति, महन्तं वीतसारदं । । 'नमो ते पुरिसाजञ्ञ, नमो ते पुरिसुत्तम । कुसलेन समेक्खसि, अमनुस्सापि तं वन्दन्ति । सुतं नेतं अभिण्हसो, तस्मा एवं वदेमसे ।। 'जिनं वन्दथ गोतमं, जिनं वन्दाम गोतमं । विज्जाचरणसम्पन्नं, बुद्धं वन्दाम गोतम 'न्ति ।। २९२. “अयं खो सा, मारिस, आटानाटिया रक्खा भिक्खूनं भिक्खुनीनं Jain Education International 162 (३.९.२९२-२९२) For Private & Personal Use Only www.jainelibrary.org
SR No.009978
Book TitleDighnikayo Part 3
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy