SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ (३.९.२९१-२९१) ९. आटानाटियसुत्तं १६१ 'कुमारिं वाहनं कत्वा, अनुयन्ति दिसोदिसं । कुमारं वाहनं कत्वा, अनुयन्ति दिसोदिसं ।। 'ते याने अभिरुहित्वा, सब्बा दिसा अनुपरियायन्ति । पचारा तस्स राजिनो ।। 'हत्थियानं अस्सयानं, दिब्बं यानं उपट्टितं । पासादा सिविका चेव, महाराजस्स यसस्सिनो ।। 'तस्स च नगरा अहु, ___ अन्तलिक्खे सुमापिता । आटानाटा कुसिनाटा परकुसिनाटा, नाटसुरिया परकुसिटनाटा ।। 'उत्तरेन कसिवन्तो, जनोघमपरेन च। नवनवुतियो अम्बरअम्बरवतियो, आळकमन्दा नाम राजधानी ।। 'कुवेरस्स खो पन मारिस महाराजस्स, विसाणा नाम राजधानी । तस्मा कुवेरो महाराजा, वेस्सवणोति पवुच्चति ।। 'पच्चेसन्तो पकासेन्ति, ततोला तत्तला ततोतला । ओजसि तेजसि ततोजसी, सूरो राजा अरिठ्ठो नेमि ।। ‘रहदोपि तत्थ धरणी नाम, यतो मेघा पवस्सन्ति । वस्सा यतो पतायन्ति, सभापि तत्थ सालवती नाम ।। 161 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009978
Book TitleDighnikayo Part 3
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy