SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ १३८ दीघनिकायो-३ (३.८.२४७-२५०) “छन्दा दोसा भया मोहा, यो धम्मं नातिवत्तति । आपूरति यसो तस्स, सुक्कपक्खेव चन्दिमा''ति ।। छ अपायमुखानि २४७. “कतमानि छ भोगानं अपायमुखानि न सेवति ? सुरामेरयमज्जप्पमादट्ठानानुयोगो खो, गहपतिपुत्त, भोगानं अपायमुखं, विकालविसिखाचरियानुयोगो भोगानं अपायमुखं, समज्जाभिचरणं भोगानं अपायमुखं, जूतप्पमादट्ठानानुयोगो भोगानं अपायमुखं, पापमित्तानुयोगो भोगानं अपायमुखं, आलस्यानुयोगो भोगानं अपायमुखं । सुरामेरयस्स छ आदीनवा २४८. “छ खोमे, गहपतिपुत्त, आदीनवा सुरामेरयमज्जप्पमादद्वानानुयोगे। सन्दिट्टिका धनजानि, कलहप्पवड्डनी, रोगानं आयतनं, अकित्तिसञ्जननी, कोपीननिदंसनी, पञ्जाय दुब्बलिकरणीत्वेव छटुं पदं भवति। इमे खो, गहपतिपुत्त, छ आदीनवा सुरा-मेरयमज्जप्पमादट्ठानानुयोगे। विकालचरियाय छ आदीनवा २४९. “छ खोमे, गहपतिपुत्त, आदीनवा विकालविसिखाचरियानुयोगे । अत्तापिस्स अगुत्तो अरक्खितो होति, पुत्तदारोपिस्स अगुत्तो अरक्खितो होति, सापतेय्यंपिस्स अगुत्तं अरक्खितं होति, सङ्कियो च होति पापकेसु ठानेसु, अभूतवचनञ्च तस्मिं रूहति, बहूनञ्च दुक्खधम्मानं पुरक्खतो होति । इमे खो, गहपतिपुत्त, छ आदीनवा विकालविसिखाचरियानुयोगे। समज्जाभिचरणस्स छ आदीनवा २५०. “छ खोमे, गहपतिपुत्त, आदीनवा समज्जाभिचरणे । क्व नच्चं, क्व गीतं, क्व वादितं, क्व अक्खानं, क्व पाणिस्सरं, क्व कुम्भथुनन्ति । इमे खो, गहपतिपुत्त, छ आदीनवा समज्जाभिचरणे । 138 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009978
Book TitleDighnikayo Part 3
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy