SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ (३.८.२४५-२४६) (३.८.२४५-२४६) . सिङ्गालगुत्तं ८. सिङ्गालसुत्तं १३७ १३७ "तेन हि, गहपतिपुत्त सुणोहि साधुकं मनसिकरोहि भासिस्सामी'ति । “एवं, भन्ते''ति खो सिङ्गालको गहपतिपुत्तो भगवतो पच्चस्सोसि । भगवा एतदवोच - “यतो खो, गहपतिपुत्त, अरियसावकस्स चत्तारो कम्मकिलेसा पहीना होन्ति, चतूहि च ठानेहि पापकम्मं न करोति, छ च भोगानं अपायमुखानि न सेवति, सो एवं चुद्दस पापकापगतो छद्दिसापटिच्छादी उभोलोकविजयाय पटिपन्नो होति । तस्स अयञ्चेव लोको आरद्धो होति परो च लोको । सो कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जति। चत्तारोकम्मकिलेसा २४५. “कतमस्स चत्तारो कम्मकिलेसा पहीना होन्ति ? पाणातिपातो खो, गहपतिपुत्त, कम्मकिलेसो, अदिन्नादानं कम्मकिलेसो, कामेसुमिच्छाचारो कम्मकिलेसो, मुसावादो कम्मकिलेसो। इमस्स चत्तारो कम्मकिलेसा पहीना होन्ती''ति । इदमवोच भगवा, इदं वत्वान सुगतो अथापरं एतदवोच सत्था - "पाणातिपातो अदिन्नादानं, मुसावादो च वच्चति । परदारगमनञ्चेव, नप्पसंसन्ति पण्डिता''ति ।।। चतुट्टानं २४६. “कतमेहि चतूहि ठानेहि पापकम्मं न करोति ? छन्दागतिं गच्छन्तो पापकम्मं करोति, दोसागतिं गच्छन्तो पापकम्मं करोति, मोहागतिं गच्छन्तो पापकम्म करोति, भयागतिं गच्छन्तो पापकम्मं करोति । यतो खो, गहपतिपुत्त, अरियसावको नेव छन्दागतिं गच्छति, न दोसागतिं गच्छति, न मोहागतिं गच्छति, न भयागतिं गच्छति; इमेहि चतूहि ठानेहि पापकम्मं न करोती''ति । इदमवोच भगवा, इदं वत्वान सुगतो अथापरं एतदवोच सत्था - “छन्दा दोसा भया मोहा, यो धम्म अतिवत्तति । निहीयति यसो तस्स, काळपक्खेव चन्दिमा ।। 137 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009978
Book TitleDighnikayo Part 3
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy