SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ (३.६.१९७-१९७) ६. पासादिकसुत्तं १०५ दिविनिस्सयानं पहानाय समतिक्कमाय एवं मया चत्तारो सतिपट्टाना देसिता पञत्ता। कतमे चत्तारो? इध, चुन्द, भिक्खु काये कायानुपस्सी विहरति आतापी सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सं। वेदनासु वेदनानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं। चित्ते चित्तानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं। धम्मेसु धम्मानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं। इमेसञ्च चुन्द, पुब्बन्तसहगतानं दिठ्ठिनिस्सयानं इमेसञ्च अपरन्तसहगतानं दिट्ठिनिस्सयानं पहानाय समतिक्कमाय। एवं मया इमे चत्तारो सतिपट्ठाना देसिता पञत्ताति । १९७. तेन खो पन समयेन आयस्मा उपवाणो भगवतो पिट्टितो ठितो होति भगवन्तं बीजयमानो । अथ खो आयस्मा उपवाणो भगवन्तं एतदवोच – “अच्छरियं, भन्ते, अब्भुतं, भन्ते ! पासादिको वतायं, भन्ते, धम्मपरियायो; सुपासादिको वतायं भन्ते, धम्मपरियायो, को नामायं भन्ते धम्मपरियायो"ति ? "तस्मातिह त्वं, उपवाण, इमं धम्मपरियायं 'पासादिको' त्वेव नं धारेही"ति । इदमवोच भगवा । अत्तमनो आयस्मा उपवाणो भगवतो भासितं अभिनन्दीति । पासादिकसुत्तं निहितं छटुं। 105 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009978
Book TitleDighnikayo Part 3
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy