SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ १०४ दीघनिकायो-३ (३.६.१९४-१९६) अपरन्तसहगतदिट्ठिनिस्सया १९४. “कतमे च ते, चुन्द, अपरन्तसहगता दिट्ठिनिस्सया, ये वो मया ब्याकता, यथा ते ब्याकातब्बा । (यथा च ते न ब्याकातब्बा, किं वो अहं ते तथा ब्याकरिस्सामी) ? सन्ति, चुन्द, एके समणब्राह्मणा एवंवादिनो एवंदिछिनो- “रूपी अत्ता होति अरोगो परं मरणा. इदमेव सच्चं मोघमञ"न्ति । सन्ति पन, चन्द, एके समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो- “अरूपी अत्ता होति । रूपी च अरूपी च अत्ता होति । नेवरूपी नारूपी अत्ता होति । सञी अत्ता होति । असञी अत्ता होति । नेवसीनासजी अत्ता होति । अत्ता उच्छिज्जति विनस्सति न होति परं मरणा. सच्चं मोघम "न्ति । तत्र, चन्द, ये ते समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो- "रूपी अत्ता होति अरोगो परं मरणा, इदमेव सच्चं मोघमञ"न्ति । त्याहं उपसङ्कमित्वा एवं वदामि- “अस्थि न खो इदं, आवसो, वच्चति- 'रूपी अत्ता होति अरोगो परं मरणा'"ति ? यञ्च खो ते एवमाहंसु -- “इदमेव सच्चं मोघमञ"न्ति । तं तेसं नानुजानामि । तं किस्स हेतु ? अञथासचिनोपि हेत्थ, चुन्द, सन्तेके सत्ता । इमायपि खो अहं, चुन्द, पत्तिया नेव अत्तना समसमं समनुपस्सामि कुतो भिय्यो। अथ खो अहमेव तत्थ भिय्यो यदिदं अधिपत्ति । १९५. "तत्र, चुन्द, ये ते समणब्राह्मणा एवंवादिनो एवंदिछिनो- “अरूपी अत्ता होति । रूपी च अरूपी च अत्ता होति । नेवरूपीनारूपी अत्ता होति । सञी अत्ता होति। असञी अत्ता होति । नेवसञ्जीनासजी अत्ता होति । अत्ता उच्छिज्जति विनस्सति न होति परं मरणा, इदमेव सच्चं मोघमञ'"न्ति । त्याहं उपसङ्कमित्वा एवं वदामि – “अस्थि नु खो इदं, आवुसो, वुच्चति- 'अत्ता उच्छिज्जति विनस्सति न होति परं मरणा''ति । यञ्च खो ते, चुन्द, एवमाहंसु-- “इदमेव सच्चं मोघमञ''न्ति । तं तेसं नानुजानामि । तं किस्स हेतु ? अञथासचिनोपि हेत्थ, चुन्द, सन्तेके सत्ता । इमायपि खो अहं, चुन्द, पत्तिया नेव अत्तना समसमं समनुपस्सामि, कुतो भिय्यो । अथ खो अहमेव तत्थ भिय्यो यदिदं अधिपत्ति । इमे खो ते, चुन्द, अपरन्तसहगता दिट्ठिनिस्सया, ये वो मया ब्याकता, यथा ते ब्याकातब्बा। यथा च ते न ब्याकातब्बा, किं वो अहं ते तथा ब्याकरिस्सामी'ति ? १९६. “इमेसञ्च, चुन्द, पुब्बन्तसहगतानं दिद्विनिस्सयानं इमेसञ्च अपरन्तसहगतानं 104 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009978
Book TitleDighnikayo Part 3
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy