SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ दीघनिकायो-३ (३.६.१८५-१८५) “इध, चुन्द, भिक्खु विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहरति । अयं पठमो सुखल्लिकानुयोगो। "पुन चपरं, चुन्द, भिक्खु वितक्कविचारानं वूपसमा अज्झत्तं सम्पसादनं चेतसो एकोदिभावं अवितक्कं अविचारं समाधिजं पीतिसुखं दुतियं झानं उपसम्पज्ज विहरति । अयं दुतियो सुखल्लिकानुयोगो । "पुन चपरं, चुन्द, भिक्खु पीतिया च विरागा उपेक्खको च विहरति सतो च सम्पजानो सुखञ्च कायेन पटिसंवेदेति यं तं अरिया आचिक्खन्ति 'उपेक्खको सतिमा सुखविहारी'ति ततियं झानं उपसम्पज्ज विहरति । अयं ततियो सुखल्लिकानुयोगो । "पुन चपरं, चुन्द, भिक्खु सुखस्स च पहाना दुक्खस्स च पहाना पुब्बेव सोमनस्सदोमनस्सानं अत्थङ्गमा अदुक्खमसुखं उपेक्खासतिपारिसुद्धिं चतुत्थं झानं उपसम्पज्ज विहरति । अयं चतुत्थो सुखल्लिकानुयोगो। "इमे खो, चुन्द, चत्तारो सुखल्लिकानुयोगा एकन्तनिब्बिदाय विरागाय निरोधाय उपसमाय अभिज्ञाय सम्बोधाय निब्बानाय संवत्तन्ति । "ठानं खो पनेतं, चुन्द, विज्जति यं अतित्थिया परिब्बाजका एवं वदेव्यु - "इमे चत्तारो सुखल्लिकानुयोगे अनुयुत्ता समणा सक्यपुत्तिया विहरन्ती"ति । ते वो "एवं" तिस्सु वचनीया। सम्मा ते वो वदमाना वदेय्युं, न ते वो अब्भाचिक्खेय्यु असता अभूतेन । . सुखल्लिकानुयोगानिसंसो १८५. “ठानं खो पनेतं, चुन्द, विज्जति, यं अतिथिया परिब्बाजका एवं वदेय्यु - “इमे पनावुसो, चत्तारो सुखल्लिकानुयोगे अनुयुत्तानं विहरतं कति फलानि कतानिसंसा पाटिकङ्खा''ति ? एवंवादिनो, चुन्द, अञतित्थिया परिब्बाजका एवमस्सु वचनीया – “इमे खो, आधुसो, चत्तारो सुखल्लिकानुयोगे अनुयुत्तानं विहरतं चत्तारि फलानि 98 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009978
Book TitleDighnikayo Part 3
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy