SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ (३ ६.१८४-१८४) (३.६.१८४-१८४) ६. पासादिकसुत्तं अञतिथिया परिब्बाजका एवमस्सु वचनीया - “कतमो सो, आवुसो, सुखल्लिकानुयोगो ? सुखल्लिकानुयोगा हि बहू अनेकविहिता नानप्पकारका''ति । "चत्तारोमे, चुन्द, सुखल्लिकानुयोगा हीना गम्मा पोथुज्जनिका अनरिया अनत्थसंहिता न निब्बिदाय न विरागाय न निरोधाय न उपसमाय न अभिजाय न सम्बोधाय न निब्बानाय संवत्तन्ति । कतमे चत्तारो ? "इध, चुन्द, एकच्चो बालो पाणे वधित्वा वधित्वा अत्तानं सुखेति पीणेति । अयं पठमो सुखल्लिकानुयोगो। पुन चपरं, चुन्द, इधेकच्चो अदिन्नं आदियित्वा आदियित्वा अत्तानं सुखेति पीणेति । अयं दुतियो सुखल्लिकानुयोगो । पुन चपरं, चुन्द, इधेकच्चो मुसा भणित्वा भणित्वा अत्तानं सुखेति पीणेति । अयं ततियो सुखल्लिकानुयोगो। पुन चपरं, चुन्द, इधेकच्चो पञ्चहि कामगुणेहि समप्पितो समझीभूतो परिचारेति । अयं चतुत्थो सुखल्लिकानुयोगो । इमे खो, चुन्द, चत्तारो सुखल्लिकानुयोगा हीना गम्मा पोथुज्जनिका अनरिया अनत्थसंहिता न निब्बिदाय न विरागाय न निरोधाय न उपसमाय न अभिज्ञाय न सम्बोधाय न निब्बानाय संवत्तन्ति । ___ "ठानं खो पनेतं, चुन्द, विज्जति यं अञतित्थिया परिब्बाजका एवं वदेय्युं"इमे चत्तारो सुखल्लिकानुयोगे अनुयुत्ता समणा सक्यपुत्तिया विहरन्ती"ति । ते वो "माहेवं" तिस्सु वचनीया । न ते वो सम्मा वदमाना वदेय्यु, अब्भाचिक्खेय्युं असता अभूतेन । १८४. “चत्तारोमे, चुन्द. सुखल्लिकानुयोगा एकन्तनिब्बिदाय विरागाय निरोधाय उपसमाय अभिञाय सम्बोधाय निब्बानाय संवत्तन्ति । कतमे चत्तारो ? 97 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009978
Book TitleDighnikayo Part 3
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy