SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ (३.४.१३१-१३२) ४. अग्गझसुत्तं १३१. “महाजनसम्मतोति खो, वासेट्र, “महासम्मतो, महासम्मतो" त्वेव पठमं अक्खरं उपनिब्बत्तं । खेत्तानं अधिपतीति खो, वासेट्ठ, “खत्तियो, खत्तियो" त्वेव दुतियं अक्खरं उपनिब्बत्तं । धम्मेन परे रजेतीति खो, वासेट, "राजा, राजा" त्वेव ततियं अक्खरं उपनिब्बत्तं । इति खो, वासेट्ट, एवमेतस्स खत्तियमण्डलस्स पोराणेन अग्गजेन अक्खरेन अभिनिब्बत्ति अहोसि तेसंयेव सत्तानं, अन सं। सदिसानंयेव, नो असदिसानं । धम्मेनेव, नो अधम्मेन | धम्मो हि, वासेट्ठ, सेठ्ठो जनेतस्मिं दिढे चेव धम्मे अभिसम्परायञ्च । ब्राह्मणमण्डलं १३२. “अथ खो तेसं, वासेठ्ठ, सत्तानंयेव एकच्चानं एतदहोसि- 'पापका वत, भो, धम्मा सत्तेसु पातुभूता, यत्र हि नाम अदिन्नादानं पञायिस्सति, गरहा पञायिस्सति, मुसावादो पञायिस्सति, दण्डादानं पञायिस्सति, पब्बाजनं पञायिस्सति । यंनून मयं पापके अकुसले धम्मे वाहेय्यामा'ति । ते पापके अकुसले धम्मे वाहेसुं | पापके अकुसले धम्मे वाहेन्तीति खो, वासेट्ठ, “ब्राह्मणा, ब्राह्मणा" त्वेव पठमं अक्खरं उपनिब्बत्तं । ते अरञायतने पण्णकुटियो करित्वा पण्णकुटीसु झायन्ति वीतङ्गारा वीतधूमा पन्नमुसला सायं सायमासाय पातो पातरासाय गामनिगमराजधानियो ओसरन्ति घासमेसमाना। ते घासं पटिलभित्वा पुनदेव अरञायतने पण्णकुटीसु झायन्ति । तमेनं मनुस्सा दिस्वा एवमाहंसु - ‘इमे खो, भो, सत्ता अरञायतने पण्णकुटियो करित्वा पण्णकुटीसु झायन्ति, वीतङ्गारा वीतधूमा पन्नमुसला सायं सायमासाय पातो पातरासाय गामनिगमराजधानियो ओसरन्ति घासमेसमाना। ते घासं पटिलभित्वा पुनदेव अरञायतने पण्णकुटीसु झायन्ती'ति, झायन्तीति खो, वासेट्ठ, “झायका, झायका' त्वेव दुतियं अक्खरं उपनिब्बत्तं । तेसंयेव खो, वासे?, सत्तानं एकच्चे सत्ता अरञायतने पण्णकुटीसु तं झानं अनभिसम्भुणमाना गामसामन्तं निगमसामन्तं ओसरित्वा गन्थे करोन्ता अच्छन्ति । तमेनं मनुस्सा दिस्वा एवमाहंसु- ‘इमे खो, भो, सत्ता अरञायतने पण्णकुटीसु तं झानं अनभिसम्भुणमाना गामसामन्तं निगमसामन्तं ओसरित्वा गन्थे करोन्ता अच्छन्ति, न दानिमे झायन्तीति । न दानिमे झायन्तीति खो, वासेठ्ठ, “अज्झायका अज्झायका" त्वेव ततियं अक्खरं उपनिब्बत्तं । हीनसम्मतं खो पन, वासेठ्ठ, तेन समयेन होति, तदेतरहि सेट्ठसम्मतं । इति खो, वासेठ्ठ, एवमेतस्स ब्राह्मणमण्डलस्स पोराणेन अग्गओन अक्खरेन अभिनिब्बत्ति अहोसि तेसंयेव सत्तानं, अनजेसं । सदिसानंयेव, नो असदिसानं । 69 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009978
Book TitleDighnikayo Part 3
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy