SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ दीघनिकायो-३ मयं सालिं विभजेय्याम, मरियादं ठपेय्यामा 'ति! अथ खो ते, वासेट्ठ, सत्ता सालिं विभजिंसु, मरियादं ठपेसुं । ६८ १२९. “अथ खो, वासेट्ठ, अञ्ञतरो सत्तो लोलजातिको सकं भागं परिरक्खन्तो अञ्ञतरं भागं अदिन्नं आदियित्वा परिभुञ्जि । तमेनं अग्गहेसुं, गहेत्वा एतदवोचुं - 'पापकं वत, भो सत्त, करोसि, यत्र हि नाम सकं भागं परिरक्खन्तो अञ्ञतरं भागं अदिन्नं आदियित्वा परिभुञ्जसि । मास्सु भो सत्त, पुनपि एवरूपमकासी 'ति । ' एवं, भो'ति खो, वासेट्ठ, सो सत्तो तेसं सत्तानं पच्चस्सोसि । दुतियम्पि खो, वासेट्ठ, सो सत्तो... पे०... ततियम्पि खो, वासेट्ठ, सो सत्तो सकं भागं परिरक्खन्तो अञ्ञतरं भागं अदिन्नं आदियित्वा परिभुञ्जि । तमेनं अग्गहेसुं, गहेत्वा एतदवोचुं- 'पापकं वत, भो करोसि, यत्र हि नाम सकं भागं परिरक्खन्तो अञ्ञतरं भागं अदिन्नं आदियित्वा परिभुञ्जसि । मास्सु, भो सत्त, पुनपि एवरूपमकासी 'ति । अञ्ञ पाणिना पहरिंसु, अञ्ञ लेड्डुना पहरिंसु, अञ्ञे दण्डेन पहरिंसु । तदग्गे खो, वासेट्ठ, अदिन्नादानं पञ्ञायति, गरहा पञ्ञयति, मुसावादो पञ्ञायति, दण्डादानं पञ्ञायति । सत्त, महासम्मतराजा १३०. “अथ खो ते, वासेट्ठ, सत्ता सन्निपतिंसु, सन्निपतित्वा अनुत्थुनिंसु – 'पापका वत भो धम्मा सत्तेसु पातुभूता यत्र हि नाम अदिन्नादानं पञ्ञायिस्सति, गरहा पञ्ञायिस्सति, मुसावादो पञ्ञायिस्सति, दण्डादानं पञ्ञायिस्सति । यंनून मयं एकं सत्तं सम्मन्नेय्याम, यो नो सम्मा खीयितब्बं खीयेय्य, सम्मा गरहितब्बं गरहेय्य, सम्मा पब्बाजेतब्बं पब्बाजेय्य । मयं पनस्स सालीनं भागं अनुप्पदस्सामा 'ति । Jain Education International (३.४.१२९-१३०) “ अथ खो ते, वासे, सत्ता यो नेसं सत्तो अभिरूपतरो च दस्सनीयतरो च पासादिकतरो च महेसक्खतरो च । तं सत्तं उपसङ्कमित्वा एतदवोचुं - 'एहि, भो सत्त सम्मा खीयितब्बं खीय, सम्मा गरहितब्बं गरह, सम्मा पब्बाजेतब्बं पब्बाजेहि । मयं पन ते सालीनं भागं अनुप्पदस्सामा 'ति । एवं भो'ति खो, वासेट्ठ, सो सत्तो तेसं सत्तानं पटिस्सुणित्वा सम्मा खीयितब्बं खीयि, सम्मा गरहितब्बं गरहि, सम्मा पब्बाजेतब्बं पब्बाजेसि। ते पनस्स सालीनं भागं अनुप्पदंसु । 68 For Private & Personal Use Only www.jainelibrary.org
SR No.009978
Book TitleDighnikayo Part 3
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy