SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ दीघनिकायो-२ (२.२.१२१-१२३) अत्तसमनुपस्सना १२१. “कित्तावता च, आनन्द, अत्तानं समनुपस्समानो समनुपस्सति ? वेदनं वा हि, आनन्द, अत्तानं समनुपस्समानो समनुपस्सति- “वेदना मे अत्ता'ति । “न हेव खो मे वेदना अत्ता, अप्पटिसंवेदनो मे अत्ता"ति इति वा हि, आनन्द, अत्तानं समनुपस्समानो समनुपस्सति । “न हेव खो मे वेदना अत्ता, नोपि अप्पटिसंवेदनो मे अत्ता, अत्ता मे वेदियति, वेदनाधम्मो हि मे अत्ता''ति इति वा हि, आनन्द, अत्तानं समनुपस्समानो समनुपस्सति ।। १२२. “तत्रानन्द, यो सो एवमाह- "वेदना मे अत्ता"ति, सो एवमस्स वचनीयो- “तिस्सो खो इमा, आवुसो, वेदना- सुखा वेदना दुक्खा वेदना अदुक्खमसुखा वेदना। इमासं खो त्वं तिस्सनं वेदनानं कतमं अत्ततो समनुपस्ससी"ति ? यस्मिं, आनन्द, समये सुखं वेदनं वेदेति, नेव तस्मिं समये दुक्खं वेदनं वेदेति, न अदुक्खमसुखं वेदनं वेदेति; सुखंयेव तस्मिं समये वेदनं वेदेति। यस्मिं, आनन्द, समये दुक्खं वेदनं वेदेति, नेव तस्मिं समये सुखं वेदनं वेदेति, न अदुक्खमसुखं वेदनं वेदेतिः दुक्खंयेव तस्मिं समये वेदनं वेदेति। यस्मिं, आनन्द, समये अदुक्खमसुखं वेदनं वेदेति, नेव तस्मिं समये सुखं वेदनं वेदेति, न दुक्खं वेदनं वेदेति; अदुक्खमसुखंयेव तस्मिं समये वेदनं वेदेति । १२३. "सुखापि खो, आनन्द, वेदना अनिच्चा सङ्घत्ता पटिच्चसमुप्पना खयधम्मा वयधम्मा विरागधम्मा निरोधधम्मा। दुक्खापि खो, आनन्द, वेदना अनिच्चा सङ्घता पटिच्चसमुप्पना खयधम्मा वयधम्मा विरागधम्मा निरोधधम्मा। अदुक्खमसुखापि खो, आनन्द, वेदना अनिच्चा सकता पटिच्चसमप्पन्ना खयधम्मा वयधम्मा विरागधम्मा निरोधधम्मा। तस्स सुखं वेदनं वेदियमानस्स “एसो मे अत्ताति होति । तस्सायेव सुखाय वेदनाय निरोधा "ब्यगा मे अत्ता''ति होति । दुक्खं वेदनं वेदियमानस्स “एसो मे अत्ता"ति होति | तस्सायेव दुक्खाय वेदनाय निरोधा “ब्यगा मे अत्ता''ति होति । अदुक्खमसुखं वेदनं वेदियमानस्स “एसो मे अत्ता''ति होति । तस्सायेव अदुक्खमसुखाय वेदनाय निरोधा "ब्यगा मे अत्ता''ति होति । इति सो दिद्वैव धम्मे अनिच्चसुखदुक्खवोकिण्णं उप्पादवयधम्मं अत्तानं समनुपस्समानो समनुपस्सति, यो सो एवमाह - “वेदना मे अत्ता''ति । तस्मातिहानन्द, एतेन पेतं नक्खमति -- “वेदना मे अत्ता''ति समनुपस्सितुं । 52 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009977
Book TitleDighnikayo Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy