SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ २. महानिदानत्तं १२४. “ तत्रानन्द, यो सो एवमाह - “न हेव खो मे वेदना अत्ता, अप्पटिसंवेदनो अत्ता "ति, सो एवमस्स वचनीयो- “ यत्थ पनावुसो, सब्बसो वेदयितं नत्थ अपि खो, तत्थ ' अयमहमस्मीति सिया "ति ? “नो हेतं, भन्ते" । तस्मातिहानन्द, एतेन पेतं नक्खमति - " न हेव खो मे वेदना अत्ता, अप्पटिसंवेदनो मे अत्ता "ति समनुपस्सितुं । (२.२.१२४-१२७) १२५. " तत्रानन्द, यो सो एवमाह - "न हेव खो मे वेदना अत्ता, नोपि अप्पटिसंवेदनो मे अत्ता, अत्ता मे वेदियति, वेदनाधम्मो हि मे अत्ता "ति । सो एवमस्स वचनीयो - वेदना च हि, आवुसो, सब्बेन सब्बं सब्बथा सब्बं अपरिसेसा निरुज्झेय्युं । सब्बसो वेदनाय असति वेदनानिरोधा अपि नु खो तत्थ 'अयमहमस्मीति सिया "ति ? “नो हेतं, भन्ते" । " तस्मातिहानन्द, एतेन पेतं नक्खमति - “न हेव खो मे वेदना अत्ता, नोपि अप्पटिसंवेदनो मे अत्ता, अत्ता मे वेदियति, वेदनाधम्मो हि मे अत्ता "ति समनुपसितुं । १२६. “ यतो खो, आनन्द, भिक्खु नेव वेदनं अत्तानं समनुपस्सति, नोपि अप्पटिसंवेदनं अत्तानं समनुपस्सति, नोपि “अत्ता मे वेदियति, वेदनाधम्मो हि मे अत्ताि समनुपस्सति । सो एवं न समनुपस्सन्तो न च किञ्चि लोके उपादियति, अनुपादियं न परितस्सति, अपरितस्सं पच्चत्तञ्ञेव परिनिब्बायति, “खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया" ति पजानाति । एवं विमुत्तचित्तं खो, आनन्द, भिक्खु यो एवं वदेय्य - “होति तथागतो परं मरणा इतिस्स दिट्ठी "ति, तदकल्लं । " न होति तथागतो परं मरणा इतिस्स दिट्ठी "ति, तदकल्लं । “होति च न च होति तथागतो परं मरणा' इतिस्स दिट्ठी”ति, तदकल्लं । “नेव होति न न होति तथागतो परं मरणा इतिस्स दिट्ठी’ति, तदकल्लं | तं किस्स हेतु ? यावता, आनन्द, अधिवचनं यावता अधिवचनपथो, यावता निरुत्ति यावता निरुत्तिपथो, यावता पञ्ञत्ति यावता पञ्ञत्तिपथो, यावता पञ्ञा यावता पञ्ञावचरं, यावता वट्टं, यावता वट्टति, तदभिञ्ञाविमुत्तो भिक्खु, तदभिञविमुत्तं भिक्खुं " न जानाति न पस्सति इतिस्स दिट्ठी "ति, तदकल्लं । सत्त विञट्टिति १२७. “सत्त खो, आनन्द, विञ्ञाणट्ठितियो, द्वे आयतनानि । कतमा सत्त ? सन्तानन्द, सत्ता नानत्तकाया नानत्तसञ्ञिनो, सेय्यथापि मनुस्सा, एकच्चे च देवा, एकच्चे Jain Education International ५३ 53 For Private & Personal Use Only www.jainelibrary.org
SR No.009977
Book TitleDighnikayo Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy