SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ दीघनिकायो-२ ' खो, मारिसा, पञ्चवस्सानि; एकं दानि वस्सं सेसं एकस्स वस्सस्स अच्चयेन बन्धुमती राजधानी उपसङ्कमितब्बा पातिमोक्खुद्देसाया "ति । छसु वस्सेसु निक्खन्तेसु देवता सद्दमनुस्सावेसुं – “निक्खन्तानि खो, मारिसा, छब्बस्सानि, समयो दानि बन्धुम राजधानिं उपसङ्कमितुं पातिमोक्खुद्देसाया'ति । अथ खो ते, भिक्खवे, भिक्खू अप्पेकच्चे सकेन इद्धानुभावेन अप्पेकच्चे देवतानं इद्धानुभावेन एकाहेनेव बन्धुमतिं राजधानिं उपसङ्कमिंसु पातिमोक्खुद्देसाया”ति । ३८ ९०. “तत्र सुदं, भिक्खवे, विपस्सी भगवा अरहं सम्मासम्बुद्धो भिक्खुसङ्घे एवं पातिमोक्खं उद्दिसति - 'खन्ती परमं तपो तितिक्खा, निब्बानं परमं वदन्ति बुद्धा । न हि पब्बजितो परूपघाती, न समणो होति परं विहेठयन्तो ।। सब्बपापस्स अकरणं, कुसलस्स उपसम्पदा । सचित्तपरियोदपनं, एतं बुद्धानसासनं । । Jain Education International अनूपवादो अनूपघातो, पातिमोक्खे च संवरो । मत्तञ्ञता च भत्तस्मिं, पन्तञ्च सयनासनं । अधिचित्ते च आयोगो, एतं बुद्धानसासन न्ति । । देवतारोचनं 'न ९१. “एकमिदाहं, भिक्खवे, समयं उक्कट्ठायं विहरामि सुभगवने सालराजमूले । तस्स मय्हं, भिक्खवे, रहोगतस्स पटिसल्लीनस्स एवं चेतसो परिवितक्को उदपादिखो सो सत्तावासी सुलभरूपो, यो मया अनावुत्थपुब्बो इमिना दीघेन अद्भुना अञ्ञत्र सुद्धावासेहि देवेहि। यंनूनाहं येन सुद्धावासा देवा तेनुपसङ्कमेय्यन्ति । अथ ख्वाहं, भिक्खवे – सेय्यथापि नाम बलवा पुरिसो समिञ्जितं वा बाहं पसारेय्य, पसारितं वा बाहं समिञ्जेय्य, एवमेव उक्कट्ठायं सुभगवने सालराजमूले अन्तरहितो अविहेसु देवेसु (२.१.९०-९१) 38 For Private & Personal Use Only - www.jainelibrary.org
SR No.009977
Book TitleDighnikayo Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy