SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ (२.१.८९-८९) १. महापदानसुत्तं ३७ सत्ता अप्परजक्खजातिका, अस्सवनता धम्मस्स परिहायन्ति, भविस्सन्ति धम्मस्स अञातारो । अपि च, छन्नं छन्नं वस्सानं अच्चयेन बन्धुमती राजधानी उपसङ्कमितब्बा पातिमोक्खुद्देसाया' 'ति ।। “अथ खो, भिक्खवे, अञ्जतरो महाब्रह्मा मम चेतसा चेतोपरिवितक्कमञाय सेय्यथापि नाम बलवा पुरिसो समिञ्जितं वा बाहं पसारेय्य, पसारितं वा बाहं समिछुय्य, एवमेव ब्रह्मलोके अन्तरहितो मम पुरतो पातुरहोसि । अथ खो सो, भिक्खवे, महाब्रह्मा एकंसं उत्तरासङ्गं करित्वा येनाहं तेनञ्जलिं पणामेत्वा मं एतदवोच – "एवमेतं, भगवा, एवमेतं, सुगत । महा खो, भन्ते, एतरहि भिक्खुसङ्घो बन्धुमतिया राजधानिया पटिवसति अट्ठसट्ठिभिक्खुसतसहस्सं । अनुजानातु, भन्ते, भगवा भिक्खू - 'चरथ, भिक्खवे, चारिकं बहुजनहिताय बहुजनसुखाय लोकानुकम्पाय अत्थाय हिताय सुखाय देवमनुस्सानं; मा एकेन द्वे अगमित्थ; देसेथ, भिक्खवे, धम्म...पे०... सन्ति सत्ता अप्परजक्खजातिका, अस्सवनता धम्मस्स परिहायन्ति, भविस्सन्ति धम्मस्स अज्ञातारो'ति । अपि च, भन्ते, मयं तथा करिस्साम, यथा भिक्खू छन्नं छन्नं वस्सानं अच्चयेन बन्धुमतिं राजधानिं उपसङ्कमिस्सन्ति पातिमोक्खुद्देसाया''ति । इदमवोच, भिक्खवे, सो महाब्रह्मा, इदं वत्वा मं अभिवादेत्वा पदक्खिणं कत्वा तत्थेव अन्तरधायि । " 'अनुजानामि, भिक्खवे, चरथ चारिकं बहुजनहिताय बहुजनसुखाय लोकानुकम्पाय अत्थाय हिताय सुखाय देवमनुस्सानं । मा एकेन द्वे अगमित्थ । देसेथ, भिक्खवे, धम्मं आदिकल्याणं मज्झेकल्याणं परियोसानकल्याणं सात्थं सब्यञ्जनं केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं पकासेथ । सन्ति सत्ता अप्परजक्खजातिका, अस्सवनता धम्मस्स परिहायन्ति, भविस्सन्ति धम्मस्स अातारो । अपि च, भिक्खवे, छन्नं छन्नं वस्सानं अच्चयेन बन्धुमती राजधानी उपसमितब्बा पातिमोक्खुद्देसाया'ति । अथ खो, भिक्खवे, भिक्खू येभुय्येन एकाहेनेव जनपदचारिकं पक्कमिंसु । ८९. "तेन खो पन समयेन जम्बुदीपे चतुरासीति आवाससहस्सानि होन्ति । एकम्हि हि वस्से निक्खन्ते देवता सद्दमनुस्सावेसुं- “निक्खन्तं खो, मारिसा, एकं वस्सं; पञ्च दानि वस्सानि सेसानि; पञ्चन्नं वस्सानं अच्चयेन बन्धुमती राजधानी उपसङ्कमितब्बा पातिमोक्खुद्देसाया'ति । "द्वीसु वस्सेसु निक्खन्तेसु...। तीसु वस्सेसु निक्खन्तेसु... | चतूसु वस्सेसु निक्खन्तेसु... । पञ्चसु वस्सेसु निक्खन्तेसु देवता सद्दमनुस्सावेसुं- “निक्खन्तानि 37 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009977
Book TitleDighnikayo Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy