SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ (२.१०.४३९-४४०) १०. पायासिसुत्तं २६१ उत्तरमाणववत्थु ४३९. अथ खो पायासि राजञो दानं पट्ठपेसि समण-ब्राह्मण-कपणद्धिकवणिब्बक-याचकानं । तस्मिं खो पन दाने एवरूपं भोजनं दीयति कणाजकं बिलङ्गदुतियं, धोरकानि च वत्थानि गुळवालकानि । तस्मिं खो पन दाने उत्तरो नाम माणवो वावटो अहोसि । सो दानं दत्वा एवं अनुद्दिसति - “इमिनाहं दानेन पायासिं राजझमेव इमस्मिं लोके समागच्छिं, मा परस्मि''न्ति । अस्सोसि खो पायासि राजो - "उत्तरो किर माणवो दानं दत्वा एवं अनुद्दिसति- 'इमिनाहं दानेन पायासिं राजञमेव इमस्मिं लोके समागच्छिं, मा परस्मि' "न्ति । अथ खो पायासि राजञो उत्तरं माणवं आमन्तापेत्वा एतदवोच- "सच्चं किर त्वं, तात उत्तर, दानं दत्वा एवं अनुद्दिससि - 'इमिनाहं दानेन पायासिं राजञमेव इमस्मिं लोके समागच्छिं, मा परस्मि' "न्ति ? “एवं, भो” । “किस्स पन त्वं, तात उत्तर, दानं दत्वा एवं अनुद्दिससि - ‘इमिनाहं दानेन पायासिं राजञ्जमेव इमस्मिं लोके समागच्छिं, मा परस्मिन्ति ? ननु मयं, तात उत्तर, पुत्थिका दानस्सेव फलं पाटिकङ्खिनो''ति ? “भोतो खो दाने एवरूपं भोजनं दीयति कणाजकं बिलङ्गदुतियं, यं भवं पादापि न इच्छेय्य सम्फुसितुं, कुतो भुजितुं । धोरकानि च वत्थानि गळवालकानि, यानि भवं पादापि न इच्छेय्य सम्फसितं, कतो परिदहितं । भवं खो पनम्हाकं पियो मनापो. कथं मयं मनापं अमनापेन संयोजेमा"ति ? "तेन हि त्वं. तात उत्तर. यादिसाहं भोजनं भजामि. तादिसं भोजनं पट्टपेहि। यादिसानि चाहं वत्थानि परिदहामि, तादिसानि च वत्थानि पट्टपेही"ति । “एवं, भो''ति खो उत्तरो माणवो पायासिस्स राजञस्स पटिस्सुत्वा यादिसं भोजनं पायासि राजञो भुञ्जति, तादिसं भोजनं पट्ठपेसि । यादिसानि च वत्थानि पायासि राजञो परिदहति, तादिसानि च वत्थानि पट्ठपेसि । ४४०. अथ खो पायासि राजो असक्कच्चं दानं दत्वा असहत्था दानं दत्वा अचित्तीकतं दानं दत्वा अपविद्धं दानं दत्वा कायस्स भेदा परं मरणा चातुमहाराजिकानं देवानं सहब्यतं उपपज्जि सुनं सेरीसकं विमानं । यो पन तस्स दाने वावटो अहोसि उत्तरो नाम माणवो। सो सक्कच्चं दानं दत्वा सहत्था दानं दत्वा चित्तीकतं दानं दत्वा अनपविद्धं दानं दत्वा कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जि देवानं तावतिंसानं सहब्यतं । 261 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009977
Book TitleDighnikayo Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy