SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ २६० दीघनिकायो-२ (२.१०.४३८-४३८) यञकथा ४३८. “यथारूपे खो, राजञ, यळे गावो वा हन्ति अजेळका वा हञ्जन्ति, कुक्कुटसुकरा वा हन्ति, विविधा वा पाणा संघातं आपज्जन्ति. पटिग्गाहका च होन्ति मिच्छादिही मिच्छासप्पा मिच्छावाचा मिच्छाकम्मन्ता मिच्छाआजीवा मिच्छावायामा मिच्छासती मिच्छासमाधी । एवरूपो खो, राजञ, यो न महप्फलो होति न महानिसंसो न महाजुतिको न महाविप्फारो। सेय्यथापि राजञ, कस्सको बीजनङ्गलं आदाय वनं पविसेय्य । सो तत्थ दुक्खेत्ते दुब्भूमे अविहतखाणुकण्टके बीजानि पतिट्ठापेय्य खण्डानि पूतीनि वातातपहतानि असारदानि असुखसयितानि । देवो च न कालेन कालं सम्माधारं अनुप्पवेच्छेय्य । अपि नु तानि बीजानि बुद्धिं विरूळ्हिं वेपुल्लं आपज्जेय्यु, कस्सको वा विपुलं फलं अधिगच्छेय्या'ति ? “नो हिदं भो कस्सप” । “एवमेव खो, राजञ, यथारूपे यळे गावो वा हञ्जन्ति, अजेळका वा हञ्जन्ति, कुक्कुटसूकरा वा हञ्जन्ति, विविधा वा पाणा संघातं आपज्जन्ति, पटिग्गाहका च होन्ति मिच्छादिट्ठी मिच्छासङ्कप्पा मिच्छावाचा मिच्छाकम्मन्ता मिच्छाआजीवा मिच्छावायामा मिच्छासती मिच्छासमाधी । एवरूपो खो, राजञ, यो न महप्फलो होति न महानिसंसो न महाजुतिको न महाविप्फारो । ___“यथारूपे च खो, राजञ, यचे नेव गावो हञ्जन्ति, न अजेळका हचन्ति, न कुक्कुटसूकरा हञ्जन्ति, न विविधा वा पाणा संघातं आपज्जन्ति, पटिग्गाहका च होन्ति सम्मादिट्ठी सम्मासङ्कप्पा सम्मावाचा सम्माकम्मन्ता सम्माआजीवा सम्मावायामा सम्मासती सम्मासमाधी । एवरूपो खो, राजञ, यो महप्फलो होति महानिसंसो महाजुतिको महाविप्फारो । सेय्यथापि, राजञ, कस्सको बीजनङ्गलं आदाय वनं पविसेय्य, सो तत्थ सुखेत्ते सुभूमे सुविहतखाणुकण्टके बीजानि पतिठ्ठपेय्य अखण्डानि अपूतीनि अवातातपहतानि सारदानि सुखसयितानि। देवो च कालेन कालं सम्माधारं अनुप्पवेच्छेय्य । अपि नु तानि बीजानि वुद्धिं विरूळ्हिं वेपुल्लं आपज्जेय्यु, कस्सको वा विपुलं फलं अधिगच्छेय्या''ति ? “एवं, भो कस्सप" । “एवमेव खो, राजञ, यथारूपे यजे नेव गावो हञ्जन्ति, न अजेळका हञ्जन्ति, न कुक्कुटसूकरा हञ्जन्ति, न विविधा वा पाणा संघातं आपज्जन्ति, पटिग्गाहका च होन्ति सम्मादिट्ठी सम्मासङ्कप्पा सम्मावाचा सम्माकम्मन्ता सम्माआजीवा सम्मावायामा सम्मासती सम्मासमाधी । एवरूपो खो, राजञ, यो महप्फलो होति महानिसंसो महाजुतिको महाविप्फारो''ति । 260 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009977
Book TitleDighnikayo Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy