SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ दीघनिकायो-२ (२.१०.४१७-४१८) उपपज्जेय्याथ देवानं तावतिसानं सहब्यतं येन मे आगन्त्वा आरोचेय्याथ - इतिपि अस्थि परो लोको, अस्थि सत्ता ओपपातिका, अत्थि सुकतदुक्कटानं कम्मानं फलं विपाको 'ति । भवन्तो खो पन मे सद्धायिका पच्चयिका, यं भवन्तेहि दिट्टं, यथा सामं दिट्ठ एवमेतं भविस्सती 'ति । ते मे 'साधू'ति पटिस्सुत्वा नेव आगन्त्वा आरोचेन्ति, न पन दूतं पहिणन्ति । अयम्पि खो, भो कस्सप, परियायो, येन में परियायेन एवं होति - इतिपि नत्थि परो लोको, नत्थि सत्ता ओपपातिका, नत्थि सुकतदुक्कटानं कम्मानं फलं विपाको 'ति । २४४ तावतिसदेवउपमा ४१७. “तेन हि, राजञ्ञ, तज्ञेवेत्थ पटिपुच्छिस्सामि यथा ते खमेय्य, तथा नं ब्याकरेय्यासि । यं खो पन, राजञ्ञ, मानुस्सकं वस्ससतं, देवानं तावतिसानं एसो एको रत्तिन्दिवो, ताय रत्तिया तिंसरत्तियो मासो, तेन मासेन द्वादसमासियो संवच्छरो, तेन संवच्छरेन दिब्बं वस्ससहस्सं देवानं तावतिंसानं आयुप्पमाणं । ये ते मित्तामच्चा ञतिसालोहिता पाणातिपाता पटिविरता अदिन्नादाना पटिविरता कामेसुमिच्छाचारा पटिविरता मुसावादा पटिविरता सुरामेरयमज्जपमादट्ठाना पटिविरता, ते कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपन्ना देवानं तावतिसानं सहब्यतं । सचे पन तेसं एवं भविस्सति – ‘याव मयं द्वे वा तीणि वा रत्तिन्दिवा दिब्बेहि पञ्चहि काम समपिता समङ्गीभूता परिचारेम, अथ मयं पायासिस्स राजञ्ञस्स गन्त्वा आरोचेय्याम - इतिपि अत्थि परो लोको, अत्थि सत्ता ओपपातिका, अत्थि सुकतदुक्कटानं कम्मानं फलं विपाको 'ति । अपि नु ते आगन्त्वा आरोचेय्युं - इतिपि अत्थि परो लोको, अस्थि सत्ता ओपपातिका, अत्थि सुकतदुक्कटानं कम्मानं फलं विपाको 'ति ? "नो हिदं भो कस्सप । अपि हि मयं भो कस्सप, चिरं कालङ्कतापि भवेय्याम । को पनेतं भोतो कस्सपस्स आरोचेति – ‘अत्थि देवा तावतिंसा' ति वा 'एवंदीघायुका देवा तावतिंसा 'ति वा । न मयं भोतो कस्सपस्स सद्दहाम - 'अत्थि देवा तावतिंसा' ति वा 'एवंदीघायुका देवा तावतिंसा'ति वाति । जच्चन्धउपमा ४१८. “ सेय्यथापि, राजञ्ञ, जच्चन्धो पुरिसो न पस्सेय्य कण्ह - सुक्का Jain Education International 244 For Private & Personal Use Only www.jainelibrary.org
SR No.009977
Book TitleDighnikayo Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy