SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ (२.१०.४१६-४१६) १०. पायासिसुत्तं २४३ पञ्चहि कामगुणेहि समप्पितस्स समङ्गीभूतस्स परिचारयमानस्स पुनदेव तस्मिं गूथकूपे निमुज्जितुकामता अस्सा''ति ? “नो हिदं, भो कस्सप'। “तं किस्स हेतु" ? “असुचि, भो कस्सप, गूथकूपो असुचि चेव असुचिसङ्घातो च दुग्गन्धो च दुग्गन्धसङ्घातो च जेगुच्छो च जेगुच्छसङ्घातो च पटिकूलो च पटिकूलसङ्घातो चा"ति । “एवमेव खो, राजञ, मनुस्सा देवानं असुची चेव असुचिसङ्खाता च, दुग्गन्धा च दुग्गन्धसङ्खाता च, जेगुच्छा च जेगुच्छसङ्खाता च, पटिकूला च पटिकूलसङ्खाता च । योजनसतं खो, राजञ, मनुस्सगन्धो देवे उब्बाधति । किं पन ते मित्तामच्चा आतिसालोहिता पाणातिपाता पटिविरता अदिन्नादाना पटिविरता कामेसुमिच्छाचारा पटिविरता मुसावादा पटिविरता पिसुणाय वाचाय पटिविरता फरुसाय वाचाय पटिविरता सम्फप्पलापा पटिविरता अनभिज्झालू अब्यापन्नचित्ता सम्मादिट्ठी, कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपन्ना। ते आगन्त्वा आरोचेस्सन्ति - ‘इतिपि अत्थि परो लोको, अस्थि सत्ता ओपपातिका, अस्थि सुकतदुक्कटानं कम्मानं फलं विपाको'ति ? इमिनापि खो ते, राजञ, परियायेन एवं होतु - इतिपि अत्थि परो लोको, अस्थि सत्ता ओपपातिका, अत्थि सुकतदुक्कटानं कम्मानं फलं विपाको''ति । ४१६. “किञ्चापि भवं कस्सपो एवमाह । अथ खो एवं मे एत्थ होति- इतिपि नत्थि परो लोको, नत्थि सत्ता ओपपातिका, नत्थि सुकतदुक्कटानं कम्मानं फलं विपाको''ति । अत्थि पन, राजञ, परियायो...पे०... अत्थि, भो कस्सप, परियायो...पे०... यथा कथं विय, राजञाति ? "इध मे, भो कस्सप, मित्तामच्चा जातिसालोहिता पाणातिपाता पटिविरता अदिन्नादाना पटिविरता कामेसुमिच्छाचारा पटिविरता मुसावादा पटिविरता सुरामेरयमज्जपमादट्ठाना पटिविरता, ते अपरेन समयेन आबाधिका होन्ति दक्खिता बाळ्हगिलाना। यदाहं जानामि – 'न दानिमे इमम्हा आबाधा वहिस्सन्तीति। त्याहं उपसमित्वा एवं वदामि - 'सन्ति खो. भो. एके समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो - ये ते पाणातिपाता पटिविरता अदिन्नादाना पटिविरता कामेसुमिच्छाचारा पटिविरता मुसावादा पटिविरता सुरामेरयमज्जपमादट्ठाना पटिविरता, ते कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ति देवानं तावतिंसानं सहब्यतन्ति । भवन्तो खो पाणातिपाता पटिविरता अदिन्नादाना पटिविरता कामेसुमिच्छाचारा पटिविरता मुसावादा पटिविरता सुरामेरयमज्जपमादट्ठाना पटिविरता | सचे तेसं भवतं समणब्राह्मणानं सच्चं वचनं, भवन्तो कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जिस्सन्ति, देवानं तावतिंसानं सहब्यतं । सचे, भो, कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं 243 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009977
Book TitleDighnikayo Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy