SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ १०. पायासिसुत्तं ४०६. एवं मे सुतं- एकं समयं आयस्मा कुमारकस्सपो कोसलेसु चारिकं चरमानो महता भिक्खुसङ्घन सद्धिं पञ्चमत्तेहि भिक्खुसतेहि येन सेतब्या नाम कोसलानं नगरं तदवसरि। तत्र सुदं आयस्मा कुमारकस्सपो सेतब्यायं विहरति उत्तरेन सेतब्यं सिंसपावने । तेन खो पन समयेन पायासि राजो सेतब्यं अज्झावसति सत्तुस्सदं सतिणकट्ठोदकं सधनं राजभोग्गं रञा पसेनदिना कोसलेन दिन्नं राजदायं ब्रह्मदेय्यं । पायासिराजञ्जवत्थु ४०७. तेन खो पन समयेन पायासिस्स राजञस्स एवरूपं पापकं दिट्ठिगतं उप्पन्नं होति- “इतिपि नत्थि परो लोको, नत्थि सत्ता ओपपातिका, नत्थि सुकतदुक्कटानं कम्मानं फलं विपाको''ति । अस्सोसुं खो सेतब्यका ब्राह्मणगहपतिका - "समणो खलु भो कुमारकस्सपो समणस्स गोतमस्स सावको कोसलेसु चारिकं चरमानो महता भिक्खुसङ्घन सद्धिं पञ्चमत्तेहि भिक्खुसतेहि सेतब्यं अनुप्पत्तो सेतब्यायं विहरति उत्तरेन सेतब्यं सिंसपावने । तं खो पन भवन्तं कुमारकस्सपं एवं कल्याणो कित्तिसद्दो अब्भुग्गतो- 'पण्डितो ब्यत्तो मेधावी बहुस्सुतो चित्तकथी कल्याणपटिभानो वुद्धो चेव अरहा च । साधु खो पन तथारूपानं अरहतं दस्सनं होती' "ति । अथ खो सेतब्यका ब्राह्मणगहपतिका सेतब्याय निक्खमित्वा सङ्घसङ्घी गणीभूता उत्तरेनमुखा गच्छन्ति येन सिंसपावनं । ४०८. तेन खो पन समयेन पायासि राजो उपरिपासादे दिवासेय्यं उपगतो होति । अद्दसा खो पायासि राजो सेतब्यके ब्राह्मणगहपतिके सेतब्याय निक्खमित्वा सङ्घसङ्घी गणीभूते उत्तरेनमुखे गच्छन्ते येन सिंसपावनं, दिस्वा खत्तं आमन्तेसि - “किं 237 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009977
Book TitleDighnikayo Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy