SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ २३६ दीघनिकायो-२ (२.९.४०५-४०५) मासानि... द्वे मासानि... एकं मासं... अड्डमासं... तिठ्ठतु, भिक्खवे, अड्डमासो । यो हि कोचि, भिक्खवे, इमे चत्तारो सतिपट्टाने एवं भावेय्य सत्ताहं, तस्स द्विन्नं फलानं अञ्जतरं फलं पाटिकङ्गं दिढेव धम्मे अञ्जा सति वा उपादिसेसे अनागामिता"ति । ४०५. “एकायनो अयं, भिक्खवे, मग्गो सत्तानं विसुद्धिया सोकपरिदेवानं समतिक्कमाय दुक्खदोमनस्सानं अत्थङ्गमाय आयस्स अधिगमाय निब्बानस्स सच्छिकिरियाय यदिदं चत्तारो सतिपट्ठानाति । इति यं तं वुत्तं, इदमेतं पटिच्च वुत्त''न्ति । इदमवोच भगवा । अत्तमना ते भिक्खू भगवतो भासितं अभिनन्दुन्ति । महासतिपट्टानसुत्तं निद्वितं नवमं । 236 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009977
Book TitleDighnikayo Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy