SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ २३० दीघनिकायो-२ (२.९.३९९-४००) एवं इच्छा उप्पज्जति - 'अहो वत मयं न सोकपरिदेवदुक्खदोमनस्सुपायासधम्मा अस्साम, न च वत नो सोकपरिदेवदुक्खदोमनस्सुपायासधम्मा आगच्छेय्यु'न्ति । न खो पनेतं इच्छाय पत्तब्ब, इदम्पि यम्पिच्छं न लभति तम्पि दुक्खं । ३९९. “कतमे च, भिक्खवे, सवित्तेन पञ्चुपादानक्खन्धा दुक्खा ? सेय्यथिदंरूपुपादानक्खन्धो, वेदनुपादानक्खन्धो, सञ्जुपादानक्खन्धो, सङ्घारुपादानक्खन्धो, विाणुपादानक्खन्थो। इमे बुच्चन्ति, भिक्खवे, सवित्तेन पञ्चुपादानक्खन्धा दुक्खा। इदं वुच्चति, भिक्खवे, दुक्खं अरियसच्चं। समुदयसच्चनिद्देसो ४००. “कतमञ्च, भिक्खवे, दुक्खसमुदयं अरियसच्चं? यायं तण्हा पोनोब्भविका नन्दीरागसहगता तत्रतत्राभिनन्दिनी, सेय्यथिदं- कामतण्हा भवतण्हा विभवतण्हा। “सा खो पनेसा, भिक्खवे, तण्हा कत्थ उप्पज्जमाना उप्पज्जति, कत्थ निविसमाना निविसति ? यं लोके पियरूपं सातरूपं, एत्थेसा तण्हा उप्पज्जमाना उप्पज्जति, एत्थ निविसमाना निविसति । “किञ्च लोके पियरूपं सातरूपं ? चक्खु लोके पियरूपं सातरूपं, एत्थेसा तण्हा उप्पज्जमाना उप्पज्जति, एत्थ निविसमाना निविसति | सोतं लोके...पे०... घानं लोके... जिव्हा लोके... कायो लोके... मनो लोके पियरूपं सातरूपं, एत्थेसा तण्हा उप्पज्जमाना उप्पज्जति, एत्थ निविसमाना निविसति । “रूपा लोके... सद्दा लोके... गन्धा लोके... रसा लोके... फोटब्बा लोके... धम्मा लोके पियरूपं सातरूपं, एत्थेसा तण्हा उप्पज्जमाना उप्पज्जति, एत्थ निविसमाना निविसति । "चक्खुविाणं लोके... सोतविाणं लोके... घानविज्ञाणं लोके... जिव्हाविञआणं लोके... कायविञआणं लोके... मनोविज्ञआणं लोके पियरूपं सातरूपं, एत्थेसा तण्हा उप्पज्जमाना उप्पज्जति, एत्थ निविसमाना निविसति । 230 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009977
Book TitleDighnikayo Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy