SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ ९. महासतिपट्ठानत्तं ३९४. 'कतमञ्च, भिक्खवे, दोमनस्सं ? यं खो, भिक्खवे, चेतसिकं दुक्खं चेतसिकं असतं मनोसम्फस्सजं दुक्खं असातं वेदयितं इदं वुच्चति, भिक्खवे, दोमनस्सं । (२.९.३९४-३९८) ३९५. “ कतमो च, भिक्खवे, उपायासो ? यो खो, भिक्खवे, अञ्ञतरञ्ञतरेन ब्यसनेन समन्नागतस्स अञ्ञतरञतरेन दुक्खधम्मेन फुट्ठस्स आयासो उपायासो आयासितत्तं उपायासितत्तं, अयं वुच्चति, भिक्खवे, उपायासो । ३९६. “कतमो च, भिक्खवे, अप्पियेहि सम्पयोगो दुक्खो ? इध यस्स ते होत अनिट्ठा अकन्ता अमनापा रूपा सद्दा गन्धा रसा फोटुब्बा धम्मा, ये वा पनस्स ते होन्ति अनत्थकामा अहितकामा अफासुककामा अयोगक्खेमकामा, या तेहि सद्धिं सङ्गति समागमो समोधानं मिस्सीभावो; अयं वुच्चति, भिक्खवे, अप्पियेहि सम्पयोगो दुक्खो । २२९ ३९७. “कतमो च, भिक्खवे, पियेहि विप्पयोगो दुक्खो ? इध यस्स ते हन्ति इट्ठा कन्ता मनापा रूपा सद्दा गन्धा रसा फोट्टब्बा धम्मा, ये वा पनस्स ते होन्ति अत्थकामा हितकामा फासुककामा योगक्खेमकामा माता वा पिता वा भाता वा भगिनी वा मित्ता वा अमच्चा वा जातिसालोहिता वा, या तेहि सद्धिं असङ्गति असमागमो असमोधानं अमिस्सीभावो अयं वुच्चति, भिक्खवे, पियेहि विप्पयोगो दुक्खो । ३९८. “कतमञ्च, भिक्खवे, यम्पिच्छं न लभति तम्पि दुक्खं ? जातिधम्मानं भिक्खवे, सत्तानं एवं इच्छा उप्पज्जति 'अहो वत मयं न जातिधम्मा अस्साम, न च वत नो जाति आगच्छेय्या'ति । न खो पनेतं इच्छाय पत्तब्बं, इदम्पि यम्पिच्छं न लभति तम्पि दुक्खं । जराधम्मानं, भिक्खवे, सत्तानं एवं इच्छा उप्पज्जति - 'अहो वत मयं न जराधम्मा अस्साम, न च वत नो जरा आगच्छेय्या'ति । न खो पनेतं इच्छाय पत्तब्बं, इदम्पि यम्पिच्छं न लभति तम्पि दुक्खं । ब्याधिधम्मानं, भिक्खवे, सत्तानं एवं इच्छा उप्पज्जति - 'अहो वत मयं न ब्याधिधम्मा अस्साम, न च वत नो ब्याधि आगच्छेय्या'ति । न खो पनेतं इच्छाय पत्तब्बं, इदम्पि यम्पिच्छं न लभति तम्पि दुक्खं । मरणधम्मानं, भिक्खवे, सत्तानं एवं इच्छा उप्पज्जति - 'अहो वत मयं न मरणधम्मा अस्साम, न च वत नो मरणं आगच्छेय्या'ति । न खो पनेतं इच्छाय पत्तब्बं, इदम्पि यम्पिच्छं न लभति तम्पि दुक्खं । सोकपरिदेवदुक्खदोमनस्सुपायासधम्मानं, भिक्खवे, त् Jain Education International 229 For Private & Personal Use Only www.jainelibrary.org
SR No.009977
Book TitleDighnikayo Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy