SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ २१२ दीघनिकायो-२ (२.८.३७०-३७०) "ते पणीततरा देवा, अकनिट्ठा यसस्सिनो। अन्तिमे वत्तमानम्हि, सो निवासो भविस्सति' ।। "इमं खो अहं, भन्ते, छटुं सोमनस्सपटिलाभं पवेदेमि। अत्थवसं सम्पस्समानो एवरूपं वेदपटिलाभं वेदपटिलाभं “इमे खो अहं, भन्ते, छ अत्थवसे सम्पस्समानो एवरूपं सोमनस्सपटिलाभं पवेदेमि । ३७०.“अपरियोसितसङ्कप्पो, विचिकिच्छो कथंकथी । विचरिं दीघमद्धानं, अन्वेसन्तो तथागतं ।। “यस्सु मञामि समणे, पविवित्तविहारिनो । सम्बुद्धा इति मञानो, गच्छामि ते उपासितुं । । "कथं आराधना होति, कथं होति विराधना । इति पुट्ठा न सम्पायन्ति, मग्गे पटिपदासु च ।। “त्यस्सु यदा मं जानन्ति, सक्को देवानमागतो । त्यस्सु ममेव पुच्छन्ति, किं कत्वा पापुणी इदं ।। "तेसं यथासुतं धम्मं, देसयामि जने सुतं । तेन अत्तमना होन्ति, दिट्ठो नो वासवोति च ।। "यदा च बुद्धमद्दक्खिं, विचिकिच्छावितारणं । सोम्हि वीतभयो अज्ज, सम्बुद्धं पयिरुपासिय ।। "तहासल्लस्स हन्तारं, बुद्धं अप्पटिपुग्गलं । अहं वन्दे महावीरं, बुद्धमादिच्चबन्धुनं ।। 212 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009977
Book TitleDighnikayo Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy