SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ (२.८.३६९-३६९) ८. सक्क "इधेव तिट्ठमानस्स, देवभूतस्स मे सतो । पुनरायु च मे लद्धो, एवं जानाहि मारिस" ।। “इमं खो अहं, भन्ते, पठमं अत्थवसं सम्पस्समानो एवरूपं वेदपटिलाभं सोमनस्सपटिलाभं पवेदेमि । “चुताहं दिविया काया, आयुं हित्वा अमानुसं । अमूळहो गभमेस्सामि, यत्थ मे रमती मनो” ।। “इमं खो अहं, भन्ते, दुतियं अत्थवसं सम्पस्समानो एवरूपं वेदपटिलाभं सोमनस्सपटिलाभं पवेदेमि । " स्वाहं अमूळ्हपञ्ञस्स, विहरं सासने रतो । आयेन विहरिस्सामि, सम्पजानो पटिस्सतो” । । “इमं खो अहं, भन्ते, ततियं अत्थवसं सम्पस्समानो एवरूपं वेदपटिलाभं सोमनस्सपटिलाभं पवेदेमि | " आयेन मे चरतो च, सम्बोधि चे भविस्सति । अञ्ञाता विहरिस्सामि, स्वेव अन्तो भविस्सति" ।। २११ “इमं खो अहं, भन्ते, चतुत्थं अत्थवसं सम्पस्समानो एवरूपं वेदपटिलाभं सोमनस्सपटिलाभं पवेदेमि | " चुताहं मानुसा काया, आयुं हित्वान मानुसं । पुन देवो भविस्सामि, देवलोकम्हि उत्तमो" ।। Jain Education International “इमं खो अहं, भन्ते, पञ्चमं अत्थवसं सम्यस्समानो एवरूपं वेदपटिलाभं सोमनस्सपटिलाभं पवेदेमि । 211 For Private & Personal Use Only www.jainelibrary.org
SR No.009977
Book TitleDighnikayo Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy