SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ १९६ दीघनिकायो-२ (२.८.३४८-३४८) “सीतोदकं पोक्खरणिं, युत्तं किञ्जक्खरेणुना । नागो घम्माभितत्तोव, ओगाहे ते थनूदरं ।। "अच्चङ्घसोव नागोव, जितं मे तुत्ततोमरं । कारणं नप्पजानामि, सम्मत्तो लक्खणूरुया ।। "तयि गेधितचित्तोस्मि, चित्तं विपरिणामितं । पटिगन्तुं न सक्कोमि, वयस्तोव अम्बुजो ।। “वामूरु सज मं भद्दे, सज मं मन्दलोचने । पलिस्सज मं कल्याणि, एतं मे अभिपत्थितं ।। "अप्पको वत मे सन्तो, कामो वेल्लितकेसिया । अनेकभावो समुप्पादि, अरहन्तेव दक्खिणा ।। “यं मे अत्थि कतं पुलं, अरहन्तेसु तादिसु । तं मे सब्बङ्गकल्याणि, तया सद्धिं विपच्चतं ।। "यं मे अस्थि कतं पुझं, अस्मिं पथविमण्डले । तं मे सब्बङ्गकल्याणि, तया सद्धिं विपच्चतं ।। "सक्यपुत्तोव झानेन, एकोदि निपको सतो । अमतं मुनि जिगीसानो, तमहं सूरियवच्छसे ।। “यथापि मुनि नन्देय्य, पत्वा सम्बोधिमुत्तमं । एवं नन्देय्यं कल्याणि, मिस्सीभावं गतो तया ।। “सक्को चे मे वरं दज्जा, तावतिंसानमिस्सरो । ताहं भद्दे वरेय्याहे, एवं कामो दळहो मम ।। 196 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009977
Book TitleDighnikayo Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy