SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ (२.८.३४७-३४८) ८. सक्कपतं पन समयेन वेदियको पब्बतो अतिरिव ओभासजातो होति अम्बसण्डा च ब्राह्मणगामो यथा तं देवानं देवानुभावेन । अपिस्सुदं परितो गामेसु मनुस्सा एवमाहंसु - " आदित्तस्सु नामज्ज वेदियको पब्बतो झायतिसु नामज्ज वेदियको पब्बतो जलतिसु नामज्ज वेदियो पब्बतो किंसु नामज्ज वेदियको पब्बतो अतिरिव ओभासजातो अम्बसण्डा च ब्राह्मणगामो’ति संविग्गा लोमहट्ठजाता अहेसुं । , ३४७. अथ खो सक्को देवानमिन्दो पञ्चसिखं गन्धब्बदेवपुत्तं आमन्तेसि - " दुरुपसङ्कमा खो, तात पञ्चसिख, तथागता मादिसेन, झायी झानरता, तदन्तरं पटिसल्लीना । यदि पन त्वं तात पञ्चसिख, भगवन्तं पठमं पसादेय्यासि, तया, तात, पठमं पसादितं पच्छा मयं तं भगवन्तं दस्सनाय उपसङ्कमेय्याम अरहन्तं सम्मासम्बुद्ध”न्ति । “ एवं भद्दन्तवा "ति खो पञ्चसिखो गन्धब्बदेवपुत्तो सक्कस्स देवानमिन्दस्स पटिस्सुत्वा बेलुवपण्डुवीणं आदाय येन इन्दसालगुहा तेनुपसङ्कमि; उपसङ्कमित्वा ‘“एत्तावता मे भगवा नेव अतिदूरे भविस्सति नाच्चासन्ने, सद्दञ्च सोस्सती 'ति एकमन्तं अट्ठासि । मे पञ्चसिखगीतगाथा ३४८. एकमन्तं ठितो खो पञ्चसिखो गन्धब्बदेवपुत्तो बेलुवपण्डुवीणं अस्सावेसि, इमा च गाथा अभासि बुद्धूपसहिता धम्मूपसहिता सङ्घपसहिता अरहन्तूपसहिता कामूपसहिता - "वन्दे ते पितरं भद्दे, तिम्बरुं सूरियवच्छसे । येन जातासि कल्याणी, आनन्दजननी मम ।। " वातोव सेदतं कन्तो, पानीयंव पिपासतो । अङ्गीरसि पियामेसि, धम्मो अरहतामिव । । " आतुरस्सेव भेसज्जं भोजनंव जिघच्छतो परिनिब्बापय मं भद्दे, जलन्तमिव वारिना । । Jain Education International १९५ 195 For Private & Personal Use Only www.jainelibrary.org
SR No.009977
Book TitleDighnikayo Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy