SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ (२.६.३०१-३०१) ६. महागोविन्दसुत्तं १६७ सनङ्कमारो पल्लङ्के निसीदति, उळारं सो लभति देवो वेदपटिलाभं, उळारं सो लभति देवो सोमनस्सपटिलाभं । सेय्यथापि, भन्ते, राजा खत्तियो मुद्धावसित्तो अधुनाभिसित्तो रज्जेन, उळारं सो लभति वेदपटिलाभ, उळारं सो लभति सोमनस्सपटिलाभं; एवमेव खो, भन्ते, यस्स देवस्स ब्रह्मा सनमारो पल्लङ्के निसीदति, उळारं सो लभति देवो वेदपटिलाभं, उळारं सो लभति देवो सोमनस्सपटिलाभं । अथ, भन्ते, ब्रह्मा सनमारो देवानं तावतिंसानं सम्पसादं विदित्वा अन्तरहितो इमाहि गाथाहि अनुमोदि - “मोदन्ति वत भो देवा, तावतिंसा सहिन्दका । तथागतं नमस्सन्ता, धम्मस्स च सुधम्मतं ।। 'नवे देवे च पस्सन्ता, वण्णवन्ते यसस्सिने । सुगतस्मिं ब्रह्मचरियं, चरित्वान इधागते ।। 'ते अछे अतिरोचन्ति, वण्णेन यससायुना । सावका भूरिपञस्स, विसेसूपगता इध ।। 'इदं दिस्वान नन्दन्ति, तावतिंसा सहिन्दका । तथागतं नमस्सन्ता, धम्मस्स च सुधम्मत'न्ति ।। ३०१. “इममत्थं, भन्ते, ब्रह्मा सनमारो अभासित्थ । इममत्थं, भन्ते, ब्रह्मनो सनङ्कुमारस्स भासतो अट्ठङ्गसमन्नागतो सरो होति विस्सट्ठो च विज्ञेय्यो च मञ्जु च सवनीयो च बिन्दु च अविसारी च गम्भीरो च निन्नादी च । यथापरिसं खो पन, भन्ते, ब्रह्मा सनमारो सरेन विज्ञापेति, न चस्स बहिद्धा परिसाय घोसो निच्छरति । यस्स खो पन, भन्ते, एवं अट्ठङ्गसमन्नागतो सरो होति, सो वुच्चति 'ब्रह्मस्सरोति । अथ खो, भन्ते, देवा तावतिंसा ब्रह्मानं सनकुमारं एतदवोचुं- “साधु, महाब्रह्मे, एतदेव मयं सङ्घाय मोदाम, अत्थि च सक्केन देवानमिन्देन तस्स भगवतो अट्ठ यथाभुच्चा वण्णा भासिता; ते च मयं सङ्खाय मोदामा''ति । 167 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009977
Book TitleDighnikayo Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy